________________
१८९
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २० उत्तरकुरूस्वरूपनिरूपणम् वनपण्डवर्णकः-वेदिका-वनषण्डयोर्वर्णनपरः पदसमूहो 'भाणियव्वो' भणितव्यः-वक्तव्यः, स च चतुर्थपञ्चसूत्राभ्यां बोध्यः,। अधुना यमकयोरुपरियदस्ति तद्वार्णयितुमाह-'तेसिणं' इत्यादि-तेसि णं जमगपव्वयाणं' तयोः यमकपर्वतयोः खलु 'उप्पि' उपरि शिखरे 'बहुसमरमणिज्जे' बहुसमरमणीयः-अत्यन्तसमोऽत एव रमणीय:-मनोहरो 'भूमिभागे पण्णत्ते' भूमिभागः प्रज्ञप्तः, 'जाव' यावत्-यावत्पदेन-'आलिङ्गपुष्करमितिवेत्यादि तद्वर्णनपरः पद. समूहो राजप्रश्नीयसूत्रस्य पञ्चदशसूत्रादारभ्यैकोनविंशतितममूत्रपर्यन्तानिबन्धादवगन्तव्यः, स च फिम्पर्यन्त इत्याह-'तस्स णं' इत्यादि-'तस्स णं बहुसमरमणीज्जस्स भूमिभागस्स बहुमध्यदेशभागः-अत्यन्तमध्यदेशभागः अस्तीति शेषः, 'एत्थ णं दुवे पासायवडेंसगा' अत्रसयाई' पांचसो धनुष जितना 'विक्खंभेणं' उसका विष्कंभ याने विस्तार है 'वेड्यावणसंडवण्णओ' वेदिका एवं वनषण्ड के वर्णन वाले विशेषण यहां 'भाणियवो' कहलेना यह वर्णन इस ४ थे वक्षस्कार के चतुर्थ एवं पांचवे सूत्र में कहे गए है अतः वहां से समज लेवें।।
अब यमक पर्वत के उपरितन भागका वर्णन करते हैं-'तेसिं गं' इत्यादि
'तेसिंणं जमगपव्वयाणं उप्पि' वे यमक पर्वत के उपर के शिखरमें 'बहसमरमणिज्जे' अत्यन्त समतल होने से अत्यन्त रमणीय' भूमिभागे पण्णत्ते' भूमिभाग कहा है 'जाव' यावतू पदसे गृहीत 'आलिङ्गपुष्करमितिवा' इत्यादि वर्णन पर पदसमूह राजप्रश्नीय सूत्र के पंद्रहवें सूत्रसे लेकर उन्नीसवे सूत्र तक कहे गये वर्णन वहां से जान लेवें। वह वर्णन कहां तक का यहां ग्रहण होता है? इस शंका के निवृत्ति के लिए सूत्रकार कहते हैं 'तस्स णं इत्यादि।
तस्त णं बहुसमरमणीयस्स भूमिभागस्स बहुमज्झदेसभाए' वह बहुसमरमणीय भूमिभाग के ठीक मध्य भागमें 'एत्थ णं दुवे पासायवडे सगा' दो प्रसाद पायसो धनुष २८सा 'विक्खंभेणे' त विस्तार छ. 'वेश्यावणसंड वण्णओ, all सन बनना वर्णनाणा विशेष महिया 'भाणियब्वो' ४ी
मे. ते पन ॥ ४था વક્ષસ્કારના ચોથા પાંચમાં સૂત્રમાં કહેવામાં આવેલ છે. તેથી તે વર્ણન ત્યાંથી જોઈ લેવું.
हवे यम पतन 6५२न मागनु वर्णन ४२वामां मावे छे. 'तेसिणं' ऽत्यादि
'तेसिणं जमगपव्वयाणं उप्पि' ते यम ५५तनी ५२॥ शिमरमा 'बद्दसमरमणिज्जे' सत्यत समता पाथी रमणीय 'भूमिभागे पण्णत्ते' भूमिमा उस छ. 'जाव' यावत पहथी अ५ ४२वामां आवस 'आल गपुक्खरमितिवा' त्या वर्णनना ५६समड રાજપ્રશ્નીય સૂત્રના પંદરમાં સૂત્રથ લઈને ઓગણીસમાં સૂત્ર સુધી કહેવામાં આવેલ સમગ્ર વર્ણન અહીં સમજી લે. તે વર્ણન અહીંયા કયાં સુધીનું ગ્રહણ કરવામાં આવેલ છે? તે शहना शमन भाटे सूत्रधार ४ छे. 'तस्सणं' त्याहि 'तरसणं बहुसमरमणिज्जस्स भूमि भागस्स बहुमज्देसभाए' ते महु सरमा सेवा भूभी मायनी मरोम२ मध्य भागमा 'एत्थ णं दुवे पासायवडेंसगा' में प्रासामर्थात उत्तम भडेस ‘पण्णत्ता' वामां आवे छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org