________________
१८६
जम्बूद्वीपप्रज्ञप्तिसूत्रे योजनस्य अबाधया-अपान्तराले कृत्वेति शेषः 'सीयाए' सीतायाः-नाम्न्याः 'महाणईए' महानद्याः 'उभओ' उभयोः एकः पूर्वस्मिन् अपरश्च पश्चिमे इति द्वयोः 'कूले' कूलयो:तटयोः 'एत्थ णं' अत्र-अत्रान्तरे 'जमगा णाम दुवे पव्वया पण्णत्ता' यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ, अयैतयोर्मानाद्याह-'जोयणसहस्सं' योजनसहस्र-सहस्रसंख्ययोजनानि 'उड्डूं' ऊर्ध्वम् 'उच्चत्तेणं' उच्चत्वेन-उन्नतत्वेन, 'अडाइज्जाई जोयणसयाई' अर्धतृतीयानि योजनशतानिसार्द्धशतद्वयसंख्ययोजनानि 'उव्वेहेणं' उद्वेधेन मूले-मूलावच्छेदेन 'एगं जोयणसहस्सं' एकं योजनसहस्रम् 'आयामविक्खंभेणं' आयामविष्कम्भेण-दैर्घ्य विस्ताराभ्याम् वृत्ताकारत्वात् 'मज्ञ मध्ये-मध्यदेशावच्छेदेन भूतलतः पञ्चशतयोजनातिक्रमे 'अट्ठमाणि जोयणसयाई' अष्टिमानि योजनशतानि-सार्द्धसप्तसंख्ययोजनानि 'आयामविक्खंभेणं' आयामविष्कम्भेण 'उरि च' उपरि-सहस्रयोजनातिक्रमे 'पंच जोयणसयाई पञ्च योजनशतानि-पश्चशतयोजनानि 'आयामषिक्खंभेणं' आयामविष्कम्भेण, 'मूले तिण्णि जोयणसहस्साई' मूले-त्रीणि 'चत्तारिय सत्तभाए जोयणस्स' एक योजन के चोथे भागके सप्तमांश 'अबाहाए' अबाधासे-अपान्तराल में 'सीयाए महाणईए' सीता नामकी महानदी के 'उभओ कूले पूर्वपश्चिम तट पर अर्थात् एक पूर्वतट पर एवं एक पश्चिम तट पर 'एस्थणं जमगा णामं दुवे पव्वया पण्णत्ता' इस प्रकार से यमक नामके दो पर्वत कहे हैं। - अब इन दो पर्वत के आयाम विस्तारादि सूत्रकार कहते हैं-'जोयणसहस्सं' इत्यादि 'जोयणसहस्सं उडूं उच्चत्तण' एक सहस्र योजन उपर के भागमें ऊंचे एवं 'अडाइज्जाई जोयणसयाई ढाइसो योजन 'उव्वेहेणं' उद्वेध वाले अर्थात् पृथ्वीके अंदर रहे हुए 'मूले एगं जोयणसहस्सं' मूलभागमें एक हजार योजन 'आयामविक्खंभेणं' आयामविष्कम्भवाले 'मज्झे अद्धहमाणि जोयणसयाई मध्यमें साडे सातसो योजन 'आयामविखंभेणं' आयाम विष्कमासा यात्रीस यान 'चत्तारिय सत्तभाए जोयणस्स' मे योजना : यार समांश 'अबाहाए' माया-मन्त विना 'सीयाए महाणईए' सीता नाभनी भडानहीन'उभओ
પૂર્વ પશ્ચિમ કિનારા પર અર્થાત્ એક પૂર્વના કિનારા પર અને એક પશ્ચિમ કિનારા ५२ 'एत्थ णं जमगा णामं दुवे पव्वया पण्णत्ता' से रीते यम४ नामनामे पता ४ा .
वे सूत्रा२ मे तना आयाम विस्तार मान मतावे. 'जोयणसहसं' SAls-'जोयणसहस्सं उड्ढं उच्चत्तण' मे४ २ थान ५२नी त२५ या छे. तभर 'अढाइज्जाई जोयणसयाई' अढीसा योग- 'उब्वेहेणं' देवाणा मे , सभीननी म२ २७स छ. 'मूले एग जोयणसहस्सं' भूख भागमा ४ १२ याराना मध्यभा 'आयामविक्खंमेणं' anा पणा व 'मज्झे अट्ठमाणि जोयणसयाई' मध्यमा सा सातसो योजना 'आयामविक्खंभेगा पापा 'उवरिं च मे बन२ योरन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org