________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २० उत्तरकुरूस्वरूपनिरूपणम् द्विशेषाधिकानि परिक्षेपेणमूळे विस्तीर्णौ मध्ये संक्षिप्तौ उपरि तनुकौ यमकसंस्थानसंस्थिती सर्वकनकमयो अच्छौ श्लक्षणौ प्रत्येकं २ पद्मवरवेदिका परिक्षिप्तौ प्रत्येकं २ वनषण्डपरि क्षिप्तौ, ताः खलु पद्मवरवेदिकाः द्वे गव्यूते ऊर्ध्वमुच्चत्वेन पञ्च धनुःशतानि विष्कम्भेण, वेदिका वनषण्डवर्णको भणितव्यः, तयोः खलु यमक पर्वतयोरुपरि बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागः अत्र खलु द्वौ प्रासादावतंसकौ प्रज्ञप्तौ, तौ खलु प्रासादवतंसको द्वापष्टि योजनानि अर्द्धयोजनं च ऊर्ध्वमुच्चत्वेन एकत्रिंशतं योजनानि क्रोशं च आयामविष्कम्भेण प्रासादवर्णको भणितव्यः, सिंहासनानि सपरिवाराणि यावद् अत्र खलु यमकयोः देवयोः पोडशानामात्मरक्षकदेवसाहस्त्रोणां षोडश भद्रासनसाहस्त्र्यः प्रज्ञप्ता, ____ अथ केनार्थेन भदन्त ! एवमुच्यते-यमको पर्वतौर ?, गौतम ! यमकपवतयोः खलु तत्र२ देशे तत्र२ क्षुद्राक्षुद्रिकासु वापिसु यावद् विलपङ्क्तिकासु बहूनि उत्पलानि यावत् यमकवर्णाभानि यमकौ चात्र द्वौ देवौ महद्धिकौ, तौ च तत्र चतसृणां सामा नेकसाहस्रीणां यावद भुञ्जानौ विहरतः, तौ तेनार्थेन गौतम ! एवमुच्यते-यमकपर्वतौर, अदुसरं च खलु शाश्वतं नामधेयं यावद् :यमकपर्वतौर ॥सू० २०॥
टीका-'कहि णं भंते ! उत्तरकुराए' इत्यादि-'कहि णं भंते ! उत्तरकुराए जमगा णाम दुवे पव्वया पण्णत्ता' क्व खलु भदन्त ! उत्तरकुरुषु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ ? भगवानाह-'गोयमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणिल्लाओ चरिमंताओ' हे गौतम । नीलवतो वर्षधरपर्वतस्य दाक्षिणात्याच्चरमान्तात्-इह ल्यब्लोपे कर्मणि पञ्चमी तेन दाक्षिणात्यं दक्षिणदिग्भवं चरमान्तं-सर्वान्तिमं प्रदेशम् आरभ्य-दाक्षिणात्याच्चरमान्तादारभ्याग्दिक्षिणाभिमुखमित्यर्थः, 'अट्ट जोयणसए' अष्ट-अष्टसंख्यानि योजनशतानि 'चोत्तीसे' चतुस्त्रिंशानि-चतु स्त्रिंशदधिकानि 'चत्तारि य सत्तभाए' चतुरश्च सप्तभागान 'जोयणस्स अवाहाए'
'कहि णं भंते ! उत्तरकुराए' इत्यादि
टीकार्थ-'कहि णं भंते ! उत्तरकुराए जमगा नाम दुवे पव्धया पण्णत्ता' हे भगवन उत्तरकुरु में यमक नामके दो पर्वत कहाँ पर कहे गए हैं ? इस प्रश्न के उत्तर में महावीर प्रभु कहते हैं-'गोयमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणिल्लाओ चरिमंताओ' हे गौतम ! णीलवन्त वर्षधर पर्वतके दक्षिण दिशा के चरमान्त से लेकर 'अट्ठजोयणसए चोत्तीसे' आठसो चोतीस योजन
___ 'कहि णं भंते ! उत्तरकुराए' त्यहि साथ-'कहिणं भंते ! उत्तरकुराए जमगा नाम दुवे पव्वया पण्णत्ता' भाव उत्तरशमा યમક નામ વાળા બે પર્વતે ક્યાં આવેલા છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને ४३ छ -'गोयमा ! णीलवतस्स वासहरपव्वस्स दक्खिणिल्लाओ चरिमंताओ' 8 गौतम ! नीत १५२ ५५तना क्षिy हिशान य२मान्तथी सन 'अढ जोयणसए चोत्तीसे' - ज० २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org