SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८४ जम्बूद्वीपप्रज्ञप्तिसूत्रे विसेसाहियं परिक्खेवेणं मञ्झे दो जोयणसहस्साई तिमि बावत्तरे जोयणसए किंचि विसेसाहिए परिक्खेवेणं उवरि एग जोयणसहस्सं पंच य एकासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं मूले वित्थिण्णा मज्झे संखित्ता उपि तणुया जमगसंठाणसंठिया सव्वकगगामया अच्छा सहा पत्तेयं परमवरवेइयापरिक्खित्ता पत्तेयं२ वणसंडपरिक्खित्ता, ताओ णं पउपवरवेइयाओ दो गाउयाई उद्धं उच्चत्तेणं पंचधणुसयाइं विक्खंभेणं, वेइयावणसंडवण्णओ भाणियव्वो, तेसि णं जमगपञ्चयाणं उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव तस्त णं वहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं दुवे पासायवडेंसगा पण्णत्ता, ते णं पासायवडिंसगा बावर्द्धि जोयगाइं अद्धजोयणं च उद्धं उच्चत्तेणं इकतीसं जोयणाई कोसं च आयामविकखंभेणं पासायवण्णओ भाणियो, सीहासणसपरिवारा जाव एत्थ णं जमगाणं देवाणं सोलसपहं आयरक्खदेवसाहस्सीणं सोलस भदासणसाहस्सीओ पण्णत्ताओ से केणट्रेणं भंते! एवं वुच्चइ जमगा पन्वया२१, गोयमा! जमगपव्वएसु णं तत्थर देसे तहिं २ बहवे खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु बहवे उपलाइं जाव जमगवण्णाभाई जमगा य इत्थ दुवे देवा महिड्डिया, ते णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव भुंजमाणा विहरंति, से तेणट्रेणं गोयमा ! एवं वुच्चइ जमगपव्वया २, अदुत्तरं च णं सासए णामधिज्जे जाव जमगपव्वया २ । सू० २८॥ छाया-क्य खलु भदन्त ! उत्तरकुरुषु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ, गौतम ! नीलवतो वर्षधरपर्वतस्य दाक्षिणात्याच्चरमान्तात् अष्टयोजनशतानि चतुस्त्रिंशानि चतुरश्च सप्त भागान् योजनस्य अबाधया सीताया महानद्याः उभयोः कूलयोः अत्र खलु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ, योजन सहस्रमूवमुच्चत्वेन अर्द्धतनीयानि योजनशतानि उद्वेधेन मृले एक योजनसहस्रमायामविष्कम्भेण मध्ये अर्ड्सष्टमानि योजनशतानि आयामविष्कम्भेण उपरि पञ्च योजनशतानि आयामविष्कम्भेण मूले त्रीणि योजनसहस्राणि एकं च द्वाषष्टं योजनशतं किश्चि. द्विशेगाधिक परिक्षेपेण मध्ये द्वे योजनसहस्रे त्रीणि च द्वासप्ततानि योजनशतानि किश्चिद्विशेषाधिकानि परिक्षेपेण उपरि एक योजनसहस्रं पञ्च एकाशीतानि योजनशतानि किञ्चि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy