SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १९ उत्तरकुरूस्वरूपनिरूपणम् चतुर्थसूत्राद बोध्यम् ‘एवं पुव्यवणिया जच्चेव सुसममुममा वत्तबया सच्चेव णेयव्वा' एवम् उक्तरीत्या पूर्ववर्णिता पूर्वम् २२ सूत्रे भरतवर्षप्रकरणे वर्णिता उक्ता यैव सुषमसुषमा वक्तव्यतासुपममुषमा अवसर्पिणीकालस्य प्रथमारकः, तस्याः वक्तव्यता वर्णनपद्धतिः सैव नेतव्या ग्राह्या सा च किमवधिरित्याह-'जात्र पउपगंधा १, मियगंधा २, अममा ३ सहा ४ तेतली ५ सणिचारी ६' यावत् पद्मगन्धाः इत्यादि-पद्मगन्धाः-पद्मवद्गंधयुक्ताः १, मृगगन्धाः -मृगस्य कस्तूरी प्रधान मृगस्येव गन्धो येषां ते तथा २, अममा:-निर्ममाः ममता रहिताः ३, सहाः सहन्ते-शक्नुवन्ति कार्ये इति सहाः-शक्ताः कार्य समर्थाः ४, तेतलिन:-विशिष्ट. पुण्यशालिनः ५, शनैश्चारिण:-मन्दगमनशीलाः एवं विधा मनुष्या यावत् तावत् उत्तरकुरुवर्णनं बोध्यम्, इत्युत्तरकुरु वक्तव्यता निरूपिता ॥सू०१९॥ । अथोत्तरकुरुवर्तिनौ यमकपर्वतौ प्ररूपयितुमाहमूलम्-कहि णं भंते ! उत्ताकुराए जमगा णामं दुवे पव्वया पण्णत्ता ?, गोयमा ! णोलवंतस्त वासहरपवयस्त दक्खिणिल्लाओ चरिमंताओ अजोयणसए चोत्तीसे चत्तारि य सत्तभाए जोयणस्त अबाहाए सीयाए महाणईए उभओ कूले एत्थ णं जमगा णामं दुवे पव्वया पण्णत्ता जोयणसहस्सं उर्दू उच्चत्तेणं अड्डाइजाइं जोयणसयाइं उठवेहेणं मूले एगं जोयणसहस्सं आयामविक्खंभेणं उरि च पंच जोयणसयाई आयामविक्खंभेणं मूले तिणि जोयणसहस्साई एगं च बावटुं जोयणसयं किंचि वणिया जच्चेव सुसमसुसमावत्तव्वया सच्चेव णेयव्वा जाव पउमगंधा १ मिअगंधार अममा३ सहा४ तेतली५ सणिंचारी६) हे गौतम ! वहांका भूमिभाग बहुसमरमणीय है इस तरह पूर्ववर्णित सुषमसुषमा नामक आरे की जो वक्तव्य ता है वही वक्तव्यता यहां कह लेनी चाहिये-यावत् वहां के मनुष्य पद्म जैसी गंधवाले हैं कस्तूरीवाले मृग जैसी गन्धवाले हैं ममता रहित है कार्य करने में सक्षम है तेतली विशिष्ट पुण्यशाली हैं और मन्द मन्द गति से चलनेवाले हैं। इसप्रकार से यह उत्तरकुरुका वर्णन हैं। ॥१९॥ त्तव्वया सच्चेव णेयव्वा जाव पउमगंधा १, मिअगंधा २, अममा ३, सहा ४, तेतली ५, सणिचारी ६' गौतम ! त्यांनी भूमिमा मतभरभक्षीय छ. २ प्रमाणे ५ વર્ણિત સુષમ સુષમા નામક આરાની જે વક્તવ્યતા છે તેજ વક્તવ્યતા અત્રે જાણવી જોઈએ. યાવત ત્યાંના મનુષ્ય પર્વ જેવી ગંધવાળા છે. કસ્તૂરી વાળ મૃગની જેવા ગંધ વાળા છે, મમતા રહિત છે, કાર્ય કરવામાં સક્ષમ છે. તેતલી વિશિષ્ટ પુણ્યશાલી છે. અને ધીમી ધીમી ચાલથી ચાલનાર છે. આ પ્રમાણે આ ઉત્તરકુરુનું વર્ણન છે. સૂ. ૧૯ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy