SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्र पश्चिमं वक्षस्कारपर्वतं स्पृष्टा, तस्या जीया मानमाह-'तेवणं जोयणसहस्साई आयामेणति' त्रिपञ्चाशतं योजनसहस्राणि-त्रिपञ्चाशत्सहस्रसंख्ययोजनानि आयामेन दैयण, तासां धनुष्पृष्ठमानमाह-तीसे णं धणुं दाहिणेणं सढि जोयणसहस्साई चत्तारिय अट्ठारसे जोयणसए' तासाम्, उत्तरकुरूणां खलु ५नुः दक्षिणेन दक्षिणभागे मेर्वासन्ने षष्टिं योजनसहस्राणि -पष्टिसहस्रसंख्ययोजनानि चत्वारि च अष्टादशानि अष्टादशाधिकानि योजनशतानि 'दुवालसय एगूणवीसइभाए जोयणस्स परिक्खेवेणं' द्वादश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण-परिधिना, तथाहि-एकैकस्य वक्षस्कार पर्वतस्याऽऽयामस्त्रिंशत् योजनसहस्राणि द्वे च नवाधिके योजनशते षट् च कलाः तत उभयो निसङ्कलनया यथोक्तं मानं भवतीति बोध्यम् । अथोत्तरकुरूणां स्वरूपं निरूपयितुमाह - 'उत्तरकुराए णं भंते ! कुराए केरिसए आयारभावपडोयारे पण्णत्ते ?' 'उत्तरकुरूणां खलु' इत्यादि । हे भदन्त ! उत्तरकुरूणां खलु कुरूणां कीदृशकः कीदृशः आकारभावप्रत्यवतार:-तनाकारः स्वरूपं भावाः तदन्तर्गताः पदार्थाः तत्सहितः प्रत्यवतारः आविर्भारः प्रज्ञप्तः ?, भगवानाह-'गोयमा ! बहुसमरम. णिज्जे भूमिमागे पण्णत्ते' गौतम ! बहुसमरमणीयो भूमिमागः प्रज्ञप्ता, भूमिभागवर्णनं पच्चस्थिमिल्लं वक्खारपब्वयं पुट्ठः) इस सूत्रद्वारा प्रकट की गई है। (तेवण्णं जोयणसहस्साई आयामेणंति) यह प्रत्यञ्चा आयाम में ५३०७.० योजन की है (तीसेणं धणुं दाहिजेणं सहि जोयणसहस्साइं, चत्तारिय अट्टारसे जोयण सए दुवालस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं) इस प्रत्यञ्चा का धनुपृष्ठ आयामकी अपेक्षा दक्षिण दिशा में मेरु के पास में ६०४१८१२ योजन का है यह प्रमाण इस रूपसे निकलता है कि एक एक वक्षस्कार पर्वतका आयाम ३०२०९ योजनका है अतः दोनों वक्षस्कारोंका आयाम जोडने पर ६०४१८१३ आ जाता है (उत्तरकुराए णं भंते ! कुराए केरिसए आयारभावपडोयारे पण्णत्ते) अब गौतमने उत्तरकुरुका स्वरूप जानने के लिये प्रभुसे ऐसा पूछ। है -कि-हे भदन्त ! उत्तरकुरुका आकारभाव प्रत्यवतार स्वरूप-कैसा कहा गया है ? उत्तर में प्रभुने कहा है-(गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते एवं पुचः ४. ४२वामां आवे छे. 'तीसेणं धणु द हिणेणं सहूिँ जोयणसहस्साई, चत्तारिय अट्ठारसे जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं' मा प्रत्ययानु धनुः या આયામની અપેક્ષાએ દક્ષિણ દિશામાં મેરુની પાસે ૬૦૪૧૮૧ જન જેટલું છે. આ પ્રમાણ એ રીતે જાણવા મળે છે કે એક–એક વક્ષસ્કાર પર્વતનો આયામ ૩૦૨૦૯ યોજન જેટલું હોય છે. એથી બને વક્ષસ્કારનો આયામ જોડીને ૬૦૪૧૮૧ આવી જાય છે. 'उत्तरकुराएणं भंते ! कुराए केरिसए आयारभावपडोयारे पण्णत्ते हुवे गौतमस्वामी ઉત્તર કરનું સ્વરૂપ જાણવા માટે પ્રભુને એવી રીતે પ્રશ્ન કર્યો કે હે ભદંત ! ઉત્તરકુરુના આકાર–ભાવ, પ્રત્યવતાર અને સ્વરૂપ કેવાં કહેવામાં આવેલ છે ? એના જવાબમાં પ્રભુ કહે छ 'गोयमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, एवं पुव्ववणिया जच्चेव सुसम सुसमाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy