SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १८३ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १९ उत्तरकुरूस्वरूपनिरूपणम् जोयणसहस्साई' एतान्यपि छाया गम्यानि, 'अट्ठ य बायाले जोयणसए दोण्णि य एगूणवीसहभाए जोयणस्स विक्खंभेगति' नवरम् अष्ट च द्वाचत्वारिंशानि-द्वाचत्वारिंशदधिकानि योजनशतानि, द्वौ चैकोनविंशतिभागौ योजनस्य विष्कम्भेणेति, अथासामुत्तरकुरूणां जीवा माह-'तीसे जीवा उत्तरेणं पाइणपडीणायया दुहा वक्खारपव्वयं पुट्ठा' 'तासां जीवेत्यादिमूले प्राकृतत्वादेकवचनम् 'तार्सि' इति वक्तव्ये 'तीसे' इत्युक्तम्, तासाम् उत्तरकुरूणां जीवा प्रत्यश्चा सैव जीवा उत्तरेण उत्तरस्यां दिशि प्राचीनप्रतीचीनायता पूर्वपश्चिमदीर्घा, द्विधा वक्षस्कारपर्वतं स्पृष्टा स्पृष्टवती, 'तं जहा-पुरथिमिल्लाए कोडीए-पुरथिमिल्लं वक्खारपव्ययं पुट्ठा' तद्यथा-पौरस्त्यया पूर्वया कोटया अग्रभागेन पौरस्त्यं प्राच्यं वक्षस्कारपर्वतं स्पृष्टा स्पृष्टावती, ‘एवं पञ्चत्थिमिल्लाए जाव पच्चस्थिमिल्लं वक्खारपव्ययं पुट्ठा' एवम् अनेन प्रकारेण पाश्चात्यया पश्चिमया यावत् यावत्पदेन-'कोटया' इति ग्राह्यम् पाश्चात्यं कुरा पण्णत्ता) हे गौतम ! मन्दर पर्वत की उत्तरदिशामें, नीलवन्त वर्षधर पर्वत की दक्षिण दिशा में, गन्धमादन वक्षस्कार पर्वत की पूर्वदिशा में एवं माल्यवन्त वक्षस्कार पर्वत की पश्चिमदिशा में उत्तरकुरु नामका क्षेत्र अकर्मभूमिका स्थान कहा गया है यह (पाईणपडीणायया, उदीणदाहिणवित्थिण्णा, अद्धचंद्संठाणसंठिया, इक्कारसजोयणसहस्साई अट्टथबायाले जोयणसए दोणिय एगूणवीसइभाए जोयणस्स-विक्खंभेणंति) यह पूर्व से पश्चिमतक लम्बा है और उत्तर दक्षिण तक विस्तीर्ण है इसका विष्कम्भ ११८४२,२ योजन प्रमाण है (तीसे जीवा उत्तरेणं पाईणपडीणायया दुहा वक्खारपवयं पुट्ठा) उस उत्तरकुरु क्षेत्र की जीवा-प्रत्यञ्चा उत्तर दिशा में पूर्व पश्चिम में दीर्घ है-लम्बी है-यह पूर्व दिग्वर्ती कोटि से पूर्वदिग्वर्ती वक्षस्कार पर्वतको छूती है और पश्चिमदिग्वी कोटि से पश्चिमदिग्वती वक्षस्कारपर्वत को छूती है यही बात (तं जहा-पुरथिमिल्लाए कोडीए पुरथिमिल्लं वक्खारपव्वयं पुट्ठा एवं पच्चस्थिमिल्लाए जाय મંદર પર્વતની ઉત્તર દિશામાં નીલવંત વર્ષધર પર્વતની દક્ષિણ દિશામાં, ગન્ધમાદન વક્ષસ્કાર પર્વતની પશ્ચિમ દિશામાં ઉત્તર કુરુ નામક ક્ષેત્ર-અકર્મભૂમિકાનું સ્થાન-આવેલ छ. 'पाईणपडीणायया उदीणदाहिणवित्थिण्णा, अद्ध-चंदसंठाणसंठिया इक्कारसजोयणसहस्साई अट्रयबागले जोयणसए दोणिय एगूणवीसइभाए जोयणस्स विक्खंभेणंति' से पूर्वथा પશ્ચિમ સુધી લાંબે છે અને ઉત્તરથી દક્ષિણ સુધી વિસ્તીર્ણ છે. એને આકાર અદ્ધ द्रा छ. सन Aug ११८४२ हे यान प्रभार छ. 'तीसे जीवा उत्तरेणं पाईणपडीणायया दुहा वक्खारपव्ययं पुट्ठा' मा उत्त२ १२ क्षेत्रनी 40-प्रत्यया-उत्तर દિશામાં પર્વ પશ્ચિમમાં દીર્ઘ છે. લાંબી છે. એ પૂર્વ દિગ્વતી કેટથી પૂર્વ દિશ્વત વક્ષસ્કાર પર્વતને સ્પર્શે છે અને પશ્ચિમ દિગ્વતી કેટથી પશ્ચિમ દિગ્ગત વક્ષસ્કારને २५शा उस छ. से पात 'तं जहा-पुरथिमिल्लाए कोडीए पुरथिमिल्लं आव वक्खारपव्वयं पुट्ठा एवं पच्चथिमिल्लाए जाव पच्चत्थि मिल्लं बक्खारपव्वयं पुढा' मे सूत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy