________________
१८०
जम्बूद्वीपप्रज्ञप्तिसूत्रे कुराए णं भंते ! कुराए केरिसए आयारभावपडोयारे पण्णत्ते ?, गोयमा! बहुसमरमणिज्जे भूमिभागे पाणते, एवं पुत्ववणिया जच्चेव सुसमसुसमावत्तव्वया सच्चेव णेयव्वा जाव पउमगंधा१ मियगंधा२ अममा३ सहा४ तेतली५ सणिचारी६ ॥सू०१९॥ __ छाया-क्व खलु भदन्त ! महाविदेहे वर्षे उत्तरकुरवो नाम कुरवः प्रज्ञप्ताः ? गौतम ! मन्दरस्य पर्वतस्य उत्तरेण नीलवतो वर्षधरपर्वतस्य दक्षिणेन गन्धमादनस्य वक्षस्कारपर्वतस्य पौरस्त्येन माल्यवतो वक्षस्कारपर्वतस्य पश्चिमेन अत्र खलु उत्तरकुरवो नाम कुरवः प्रज्ञप्ताः, प्राचीनप्रतीचीनायताः उदीचीनदक्षिणविस्तीर्णाः अर्द्धचन्द्रसंस्थानसंस्थिताः एकादशयोजनसहस्राणि अष्ट च द्वाचत्वारिंशानि योजनशतानि द्वौ च एकोनविंशतिभागौ योजनस्य विष्कम्भेणेति, तासां जीवा उत्तरेण प्राचीनप्रचीतीनायता द्विधा वक्षस्कारपर्वतं स्पृष्टा, तद्यथापौरस्त्यया कोटया पौरस्त्यं वक्षस्कारपर्वतं स्पृष्टा, एवं पाश्चात्यया यावत् पाश्चात्यं वक्षस्कारपर्वतं स्पृष्टा, त्रिपश्चाशतं योजनसहस्राणि आयामेनेति, तासां खलु धनुः दक्षिणेन पष्टि योजनसहस्राणि चत्वारि च अष्टादशानि योजनशतानि द्वादश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण, उत्तरकुरूणां खलु भदन्त ! कुरूणां कीदृशकः आकार भाव प्रत्यवतारः प्रज्ञप्तः, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, एवं पूर्ववर्णिता यैव सुषमसुषमा वक्तव्यता सैव नेतव्या यावत् पद्मगन्धाः १ मृगगन्धाः २ अममाः ३ सहाः ४ तेतलिन: ५ शनैश्वारिणः ६॥ सू० १९॥
टीका-'कहि णं भंते ! महाविदेहे' इत्यादि, 'उत्तरकुरा णामं कुरा पण्णत्ता' इत्यन्तम् छाया गम्यम्, 'पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया इक्कारस
उत्तरकुरुनिरूपण
'कहिणं भंते ! महाविदेहे वासे' टीकार्थ-गौतमस्वामीने इस सूत्र द्वारा प्रभु से ऐसा पूछा है- (कहि णं भंते ! महाविदेहे वासे उत्तरकुरा णामं कुरा पण्णत्ता) हे भदन्त ! महाविदेहक्षेत्र में उत्तरकुरु नामका क्षेत्र कहाँ पर कहा गया है ? इसके उत्तर में प्रभु कहते है (गोयमा ! मंदरस्स पन्धयस्स उत्तरेणं णीलवंतरस वासहरपब्वयस्सदक्खिणेणं गंधमायणस्स वक्खारपव्ययस्स पच्चत्थिमेणं एत्थ णं उत्तरकुरा णाम
ઉત્તરકુરુ-નિરૂપણ 'कहिणं भंते ! महाविदेहे वासे इत्यादि
-गौतमे मा सूत्र 43 प्रभुने सेवा प्रश्न या ४-'कहि णं भंते ! महाविदेहे वासे उत्तरकुरा णामं कुरा पण्णत्ता' भडविड क्षेत्रमा उत्त२२ नाम क्षेत्र ४या स्थणे आवेदन छ? सेना ४ासमा प्रभु छ-'गोयमा ! मंदरस्स पव्ययरस उत्तरेणं णीलवंतरस वासहर पव्वयस्स दक्खिणेणं वक्खारपव्वयस्स पच्चत्थिमेणं उत्तरकुरा णामं कुरा पण्णत्ता' गौतम!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org