________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १८ गन्धमादनवक्षस्कारपर्वतनिरूपणम् १७३ कोणे गन्धमादनकूटस्य दक्षिणपौरस्त्येन दक्षिणपूर्वदिशोरन्तराले आग्नेयकोणे अत्र अत्रान्तरे सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् , 'जं वेव चुल्लहिमवंते सिद्धाययणकूडस्स पमाणं' यदेव प्रमाणं क्षुद्रहिमवती सिद्धायतनकूटस्य पूर्वमुक्तम् 'तं चेव एएसि सव्वेसिं भाणिग्व्वं तदेव प्रमाणम् एतेषां सिद्धायतनकूटादीनां सर्वेषां सप्तानां कूटानां भणितव्यम् , वक्तव्यम् , 'एवंचेव विदिसाहिं तिणि कूडा' एवमेव-सिद्धायतनकूटानुसारेण विदिक्षु (दिशासु) तिसृषु विदिक्षु वायव्यकोणेषु त्रीणि सिद्धायतनादीनि कूटानि 'भाणियव्या' भणितव्यानि वक्तव्यानि ननु एकैव वायव्य विदिक् कथं बहुत्वेन निर्दिष्टा? इति चेदुच्यते-अत्र तिस्रो वायव्यो विदिशो मिलिता विवक्षिता इति बहुत्वेन तन्निर्देशः, स च 'एवं चत्तारि वि दारा-भाणियव्वा' इति सूत्रविवरणोक्तयुक्त्या प्रमातव्यः, उक्तकूट त्रयावस्थानमेवम् --मेरुतो वायव्ये सिद्धायतनकूटम् तस्मादू वायव्ये गन्धमादनकूटम् , तस्माच्च वायव्ये गन्धिलावतीकूटम् ३, एवं तिस्रो वायपर्वत के वायव्यकोण में गंधमादन कूड के आग्नेय कोण में सिद्धायतन नामका कूट कहा गया है जो प्रमाण क्षुद्रहिमवान् पर्वत पर सिद्धायतनकूट का कहा गया है वही प्रमाण इन सिद्धायतन आदि सब सातों कूटों का कहलेना चाहिये । (एवं चेव विदिसाहिं तिपिण कूड़ा भाणियव्वा) इसी तरह सिद्धायतनकूट के कथनानुसारही तीन विदिशाओं में वायव्यकोनो में-तीन सिद्धायतन आदि कट कहलेना चाहिये शंका-वायव्यविदिशा तो एक ही होती हैं फिर यहां तीन वायव्यकोन ऐसा पाठ कैसा कहा ? उ. यहां जो ऐसा कहा गया है वह तीन वायव्यदिशाओं को समुदित करके कहा गया है 'एवं चत्तारि वि दारा भाणियव्वा' इन तीन. वायव्यदिशाओं को इस सूत्र के विवरण में उक्त युक्ति से समुदितकिया गया है तात्पर्य ऐसा है कि मेरु से उत्तर पश्चिमदिशाओं के अन्तराल में वायव्यकोने में सिद्धायतनकूट है इस सिद्धायतनकूट से वायव्यकोने में गन्धमादन कूट है इससे वायव्यकोने में गन्धिलावती कूट है इस प्रकार से ये ગીતમ! મંદર પર્વતના વાયવ્ય કોણમાં ગંધમાદન ક્રૂડના આગ્નેય કેણમાં સિદ્ધાયતન નામક કૂટ ઉપર કહેવામાં આવેલ છે. જે પ્રમાણુ શુહિમવાનું પર્વત ઉપર સિદ્ધાયતના–માટે કહેવામાં આવેલ છે, સિદ્ધાયતન વગેરે બધા સાતે કૃ માટે પણ આ મુજબ જ પ્રમાણ सभा एवं चेव विदिसाहि तिणि कूडा भाणियव्यो' २॥ प्रमाणे ४ सिद्धायतन छूटना ४थन મુજબ જ ત્રણ વિદિશામાં વાયવ્ય કોણમાં ત્રણ સિદ્ધાયતન વગેરે કૂટો કહેવા જોઈએ.
શંકા-વાયવ્ય વિદિશા તો એક જ હોય છે પછી અહીં ત્રણ વાયવ્ય કોણ એવો પાડ શા માટે કહેવામાં આવેલ છે ઉત્તર–અહીં જે એવું કહેવામાં આવેલું છે તે ત્રણે वायव्य दिशामाने मनुसक्षान ४उवामां आवे छे. 'एवं चत्तारि वि दारा भाणियब्वा' से १९॥ વાયવ્ય દિશાઓને એ સૂત્રના વિવરણમાં ઉક્ત યુક્તિ વડે સમુદિત કરવામાં આવેલ છે. તાત્પર્ય આ પ્રમાણે છે કે મેરુથી ઉત્તર-પશ્ચિમ દિશાઓના અત્તરાલમાં–વાયવ્ય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org