________________
जम्बूद्वीपप्रज्ञप्तिसूत्र फलिहकूडे ५ लोहियक्खकडे ६ आणंदकूडे ७" 'गन्धमादन' इत्यादि प्रश्नमूत्रमुत्तानार्थम् , उत्तरसूत्रे हे गौतम ! सप्तकूटानि प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूटम् १, गन्धमादनकूटम् २ गन्धिलावतीकूटम् ३, उत्तरकुरुकूटम् ४ स्फटिककूटम् ५, लोहिताक्षकूटम् ६ आनन्दकूटं ७, तत्र स्फटिककूटं-स्फटिकमणिमयत्वात् , लोहिताशकूटम्-लोहितरत्नवर्णत्वात् , आनन्दकूटम् आनन्दनामकस्य देवस्थ कूटम् ।।
ननु यथा वैताढयादि गत सिद्धायतनादिकूटानां व्यवस्था पूर्वापरतया कृता तथाऽत्रापि? किं वा ततः कश्चिद्विशेषः ? इत्याह-"कहि णं भंते ! गंधमायणे वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पण्णते ?, गोयना ! मंदरस्स पधयस्स उत्तरपच्चत्थिमेणं गंधमायणकूडस्स दाहिणपुरथिमेणं, एत्थ णं गंधमायणे वक्खारपव्यए सिद्धाययणकूडे णामं कूडे पण्णत्ते" क्व खलु भदन्त ! इत्यादि-हे भदन्त ! गन्धमादने वक्षस्कारपर्वते सिद्धायतनकूटं क्व कुत्र प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वतस्य उत्तरपश्चिमेन उत्तरपश्चिम दिशोरन्तराले वायव्यलोहियक्खकूडे, आणंदकूडे) हे गौतम ! इस पर सातकूट कहे गये हैं-उनके नाम इस प्रकार से है-सिद्धायतनकूट, गन्धमादनकूट, गंधिलावतीकूट, उत्तरकुरु कूट, स्फटिककूट, लोहिताक्षकूट और आनन्दकूट । इनमें स्फटिककूट स्फटिकरत्न मय है लोहिताक्षरत्नके जैसे वर्णवाला है और आनन्दकूट आनन्द नामक देवका कूट है। अब यहां पर गौतमस्वामी के इस प्रश्नका कि जिस प्रकार से वैताढय आदिगत सिद्धायतनादि कूटों की व्यवस्था पूर्व अपर आदि रूप से की गई है उसी तरह की व्यवस्था क्या यहां पर भी की गई है ? या उसकी अपेक्षा यहां की व्यवस्था में कुछ अन्तर है ? उत्तर देते प्रभु कहते हैं (गोयमा मंदरस्सपव्वयस्स उत्तरपच्चस्थिमेणं गंधमायणकूडस्स दाहिणपुरथिमेणं गंधमायणे वक्रवारपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्त-तं चेव क्षुल्लहिमवंते सिद्धाय यणस्स कूडस्स पमाणं तं चेव एएसिं सम्वेसिं भाणियवं) हे गौतम ! मंदर यक्खकूडे, आणंदकूडे' 3 गौतम! ये ५ ६५२ सात टो माया छे. तमना नाम આ પ્રમાણે છે-સિદ્ધાયતન કૂટ, ગંધમાદન કૂટ, ગંધિલાવતી ફૂટ, ઉત્તરકુરુ કુટ, સ્ફટિક કૂટ, ગંધમાદન કૂટ, લેહિતાક્ષ કૂટ, અને આનંદ કૂટ, એમાં સ્ફટિક ફૂટ સ્ફટિક રત્નમય છે, લેહિતાક્ષના રત્ન જેવા વર્ણવાળા છે. અને આનંદ કૂટ આનંદ નામક દેવને કૂટ છે. હવે અહીં ગૌતમ પ્રભુને પ્રશ્ન કરે છે કે જેમ વિતાઢય આદિગત સિદ્ધાયતનાદિ કૂટની વ્યવસ્થા પૂર્વ અપર વગેરે રૂપમાં કરવામાં આવેલી છે, તે પ્રમાણે જ શું અહીં પણ વ્યવસ્થા કરવામાં આવેલી છે? કે તેની અપેક્ષાએ અહીંની વ્યવસ્થામાં કંઈ તફાવત છે? भेना समां प्रभु ४९ छ-'गोयमा ! मंदरस्स पव्वयस्म उत्तरपच्चत्थिमेणं गंधमायणकूडस्स दाहिणपुरथिमेणं एत्थणं गंधमायणे वक्खारपव्वए सिद्धाययणकृडे णाम कूडे पण्णत्तेत चेत्र क्षुल्लहिमवते सिद्धाययणस्स कूडस्स पमाणं तचेव एएसि सव्वेसि भाणियव्व' ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org