SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १८ गन्धमादनवक्षस्कारपर्वतनिरूपणम् १७१ भूमिभागे जाव आसयंति' गन्धमादानस्य खलु वक्षस्कारपर्वतस्य उपरि शिखरे बहुसमरमणीयः अत्यन्तसमतया सुन्दरो भूमिभागः, यावत्-यावत्पदेन "प्रज्ञप्तः, स यथानामकः आलिअपुष्करमिति वा यावद् नानाविधपश्चवणे मणिभिस्तृणैरुपशोभितः, अत्र मणिशृणवर्णनं वक्तव्यम् एवं वर्ण-गन्ध-रस-स्पर्श-शब्द पुष्करिणी गृहमण्डप पृथिवीशिलापट्टका बोध्याः, तत्र खलु बहवो व्यन्तरा देवाश्च देव्यश्च" इति बोध्यम् आसते उपविशन्ति, एतत्सर्वं षष्ठसूत्रोक्त भूमिभाग वर्णकमनुसृत्य बोध्यम् अतो विशेषजिज्ञासुभिः षष्ठसूत्रटीका विलोकनीया। __ अधुना अत्र कूटवक्तव्यमाह-'गंधमायणेणं वक्खारपव्वए कइकूडा पण्णत्ता ? गोयमा ! सत्तकूडा, तं जहा-सिद्धाययणकूडे १ गंधमायणकूडे २ गंधिलावईकूडे ३, उत्तरकुरुकूडे ४ णिज्जे भूमिभागे जाव आसयंति) इस गन्धमादन वक्षस्कार पर्वत के ऊपर की भूमि का भाग-भूमिरूप भाग बहुसमरमणीय कहा गया है। यावत् यहां पर अनेक देव और देवियां उठती वैठती रहती है एवं आराम विश्राम शयन करती रहती है यहां आगत यावत् शब्द से 'पण्णत्ते' स यथा नामकः आलिङ्गपुष्करमितिवा, यावत् नानाविध पंचवर्णमणिभिस्तृणैरूपशोभितः अत्र मणि तृण वर्णनं वक्तव्यम् एवं वर्ण गंधरस स्पर्श-शब्द पुष्करिणी गृह मण्डप पृथिवी शिलापट्टकाः बोव्याः तत्र खलु बहवो व्यन्तरा देवाश्च देव्यश्च' ऐसा पाठ गृहीत हुआ है. यह पाठ छठे सूत्र में भूमिभाग के वर्णन के प्रसङ्ग में कहा गया है अतः वहीं से इसे देखलेना चाहिये । (गंधमायणेणं वक्खारपन्वए कई कूडा पण्णत्ता) हे भदन्त ! इस गन्ध मादन वक्षस्कार पर्वत के ऊपर कितने कूट कहें गये हैं ? उत्तर में प्रभु कहते हैं-(गोयमा ! सत्तकूडा-तं जहा सिद्धायणणकूडे, गंधिलावईकूडे, उत्तरकुरुडे, परिक्त छ. 'गंधमायणस्स णं वक्खारपव्वयस्स उप्पि बहुसमरमणिज्जे भूमिभागे जाब आसयति' 241 माहन क्ष४२ पतन। परनो भूमिमा भूभि३५ मा मासभरभणीय કહેવામાં આવેલ છે. યાવત્ અહીં અનેક દેવ અને દેવીઓ ઉઠતી-બેસતી રહે છે તેમજ माराम-विश्राम-शयन ४२ती २७ छे. माही मावस यावत्' शपथी 'पण्णत्ते स यथा नामकः आलिङ्गपुष्करमितिवा, यावत् नानाविधपंचवर्णैः मणिभिस्तृणैरुपशोभितः अत्र मणितृणवणर्णनं वक्तव्यम् एवं वर्णगंधरसस्पर्श-शब्द पुष्करिणी गृहमण्डप पृथिवी शिलापट्टकाः बोध्याः तत्र खलु बहवो व्यन्तरा देवाश्च देव्यश्च' मा ५४ सहीत 22 छ. 240 48 ૬ ઠા સૂત્રમાં ભૂમિભાગના વર્ણન-પ્રસંગમાં આવેલ છે. એથી ત્યાંથી જ જાણી લેવું જોઈએ. ___'गंधमायणेणं वक्खारपब्वए कइ कूडा पण्णत्ता' है मत! मधमान पक्षहार तनी ५२ टमाटी अवाम मावा छ ? सेना वासभा प्रभुश्री ४९ छ-'गोयमा ! सत्त कूडा, त जहा-सिद्धाययणकूडे, गंधमायणकूडे गंधिलावईकूडे, उत्तरकुरुकूडे, लोहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy