________________
१७०
जम्बूद्वीपप्रज्ञप्तिसूत्रे उत्सेधोद्वेधपरिवृद्धया-उत्सेधोद्वेधयोः उच्चत्वोण्डत्वयोः परिवृद्धया परिवर्धनेन परिवर्धमानः २ वृद्धि गच्छन् २ 'विक्खंभपरिहाणीए परिहायमाणे २ मंदसव्वयं तेणं पंच जोयणसयाई उद्धं उच्चत्तेणं' विष्कम्भपरिहान्या विस्तार हासेन परिहीयमानः २ हसन् २ मन्दरपर्वतान्तेन मेरुपर्वतसमीपे पञ्च योजनशतानि ऊर्ध्वम् उच्चत्वेन 'पंच गाउयसयाई उन्वेहेणं-अंगुलस्स असंखिज्जइभागं विक्खंभेणं पण्णत्ते' पञ्च गव्यतशतानि उद्वेधेन भूमिप्रवेशेन अङ्गुलस्य असंख्येयभागम्-असंख्यभागं विष्कम्भेण विस्तारेण प्रज्ञप्तः, 'गयदंतसंठाणसंठिए सव्वरयणामए अच्छे, उभो पासिं दोहिं पउमवरवेइयाहिं' स च गजदन्तसंस्थानसंस्थितः गजदन्त. स्य हस्तिदन्तस्य यद् आदौ नीचै रन्वे चोच्चैः संस्थानम् आकारविशेषः तेन तादृशेन संस्थानेन संस्थितः पुनः स सर्वरत्नमय:-सर्वात्मना रत्नमयः अच्छः आकाशस्फटिकवनिमल:. पुनः स उभयोः-द्वयोः पार्श्वयो भागयोः द्वाभ्यां पद्मरवेदिकाभ्यां 'दोहि य वणसंडेहि' द्वाभ्यां च वनपण्डाभ्यां 'सव्वओ समंता संपरिक्खित्ते' सर्वतः सर्वदिक्षु समन्ततः सर्वविदिक्षु च संपरिक्षिप्तः परिवेष्टितः, 'गंधमायणस्स णं वक्खारपव्वयस्स उप्पि बहुसमरमणिज्जे ४०० कोश का है तथा विष्कम्भ में यह पांच सौ योजनका है इसके बाद यह क्रमशः ऊंचाई में और उद्वेध मे तो बढता जाता है और विष्कम्भ में घटता जाता है इस तरह मन्दर पर्वत के पास पांच सौ योजन की ऊंचाई हो जाती है और पांच सौ कोशका इसका उद्वेध हो जाता है तथा (अंगुलस्स असंग्वि. जहभागं विक्खंभेणं पण्णत्ते) अंगुल के असंख्यातवें भाग प्रमाण इसका विष्क म्भ रह जाता है-(गयदंतसंठाणसंठिए सव्यरयणामए अच्छे) यह पर्वत गज दन्त का जैसा संस्थान होता है वैसे ही संस्थान वाला है-तथा यह सर्वात्मन रत्नमय है और आकाश एवं स्फटिक के जैसा निर्मल है यह (उभयो पारि दोहिं पउमवरवेइयाहिं दोहि अ वणसंडेहिं सव्वओ समंता संपरिक्खित्ते) दोन पार्श्वभागों में दो पद्मवरवेदिकाओं से और दो वनषंडों से अच्छी तरह सब ओर से घिरा हुआ है (गंधमायणस्स णं वक्वारपव्ययस्स उपि बहुसमरम જેટલું છે તેમજ વિખંભમાં એ પ૦૦ એજન જેટલું છે. ત્યાર બાદ એ અનુક્રમે ઊંચાઈમાં અને ઉધમાં વધતો જાય છે અને વિકૅભમાં ઓછો થતું જાય છે. આ પ્રમાણે મંદર પર્વતની પાસે પાંચસે જન જેટલી એની ઊંચાઈ થઈ જાય છે. અને ૫૦૦ સે ગાઉ २a सेना द्वेष य छे. तेभर 'अंगुलस्स असंखिज्जइभागं विक्खंभेणं पण्णत्ते' अनुसना मसभ्यातमा मास प्रमाण यना विस २ गय छे. 'गयदंतसंटाणसंठिए सव्वरयणामए अच्छे से पति ४४ तर संस्थान डाय छ तेवा संस्थानवाणे છે. તેમજ સર્વાત્મક રનમય છે અને આકાશ તેમજ સ્ફટિકની જેમ નિર્મળ છે. એ 'उभयो पासिं दोहिं पउमवरवेइयाहि दोहि अ वणसंडेहिं सव्वओ समंता संपरिक्खित्ते બન્ને પાર્શ્વ ભાગમાં બે પદ્મવર વેદિકાઓથી અને બે વનખંડેથી સારી રીતે ચેમેરર્થ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org