________________
प्रकाशिका टीका- चतुर्थवक्षस्कारः सू. १८ गन्धमादनवक्षस्कारपर्वतनिरूपणम्
१६९
दाहिणाय पाईणपडीण विच्छिन्ने तीसं जोयणसहस्साई दुण्णि य णउत्तरे जोयणसए' उत्तर दक्षिणायतः - उत्तरदक्षिणयोर्दिशोरायतः दीर्घः, प्राचीनप्रतीचीनविस्तीर्णः पूर्वपश्चिमदिशो विस्तीर्णः, त्रिशतं त्रिंशत्संख्यानि योजनसहस्राणि द्वे च नवोत्तरे नवाधिके योजनशते 'छच्च
गूणवी सभाए जोयणस्स आयामेणं' षट् च एकोनविंशतिभागान् योजनस्य आयामेन अत्र यद्यपि वर्षपर्वत संबद्धमूलानां वक्षस्कारपर्वतानां साधिकैकादशाष्टशत द्विचत्वारिंशद्यो जनप्रमाण कुरुक्षेत्रान्तर्गतानामेतावानायामो न संपद्यते तथाऽप्येषां वक्रत्वेन परिणततया बहुतरक्षेत्रप्रविष्टत्वादेतावानायामः संभवतीति, 'णीलवंतवासहरपव्त्रयं तेणं चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउयसयाईं उब्वेहेणं पंचजोयणसयाई विक्खंभेणं तयणंतरं च णं माया २ उस्सेहुवे परिवदीए परिवद्धमाणे २' नीलबद्वर्षेधरपर्वतान्तेन - नीलवद्वर्षधरपर्वतसमीपे चत्वारि योजनशतानि ऊर्ध्वमुच्चत्वेन चत्वारि गव्यूतशतानि उद्वेधेन भूमि • प्रविष्टत्वेन पञ्च योजनशतानि विष्कम्भेण - विस्तारेण तदनन्तरं च मात्रया २ क्रमेण दो पर्वत मिलकर अपने वक्षस-मध्य में क्षेत्र को छुपालेते हैं उनका नाम वक्ष स्कार पर्वत है ( उत्तरदाहिणाय ए - पाईण पडीण विच्छिष्णे तीसं जोयणसहस्साई दुण्णि य णउत्तरे जोयणसए उच्च य एगूणवीसइभाए जोयणस्स आयामेणं, णीलवंतवासहरपव्वयंतेणं चत्तारि जोयणसयाई उद्धं उच्चत्तणं चत्तारि गाउयसयाई उन्हें पंच जोयणसयाई विक्खंभेणं) यह गन्धमादन नामका वक्षस्कार पर्वत उत्तर से दक्षिण दिशातक लम्बा है एवं पूर्व से पश्चिम तक विस्तीर्ण हैं इसका आयाम ३०२०९६ योजनका है यद्यपि वर्षधर पर्वत संबद्ध मूलवाले वक्षस्कार पर्वतों का जोकि कुछ अधिक ११८४२ योजन प्रमाण वाले कुरुक्षेत्र में है इतना आयाम नहीं बनता है तथापि ये वक्षस्कार वक्र है इसलिये बहुत क्षेत्र में प्रविष्ट होने से इनका इतना आयाम बनजाना संभावित है यह वक्षस्कारनीलवान् वर्षधर पर्वत के पास ४०० सौ योजनकी ऊंचाई वाला है उद्वेध इसका
घोताना वक्षस-मध्यमां क्षेत्रने छुपानी से हे, तेनु नाम वक्षस्५२ पर्वत छे. 'उत्तर दाहि जाय पाईणपडीणविच्छिष्णे तीसं जोयण सहस्साई दुणि य उत्तरे जोयणसए छच्च य एगूणवीसइभाए जोयणस्स आयामेणं, पीलवंतवा सहरपव्वयं तेणं चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउअसयाई उब्वेहेणं पंच जोयणसयाई विक्खंभेणं' से गंध માદન નામક વક્ષસ્કાર પ°ત ઉત્તરથી દક્ષિણ સુધી લાંબે છે તેમજ પૂર્વથી પશ્ચિમ સુધી વસ્તી છે. એના આયામ ૩૦૨૯૦ ચેાજન જેટલે છે. જો કે વધર પર્યંત સમૃદ્ધ લવાળા વક્ષસ્કાર પર્વતના કે જે કંઈક વધારે ૧૧૮૪૨ ચેાજન પ્રમાણવાળા કુરુક્ષેત્રમાં છે-આટલા આયામ થતા નથી છતાં એ વક્ષસ્કાર વક્ર છે. એથી ઘણા ક્ષેત્રમાં પ્રવિષ્ટ હાવાથી એના આયામ થઈ જાય છે, એવી સંભાવના કરી શકાય. એ વક્ષસ્કાર નીલવાન વધર પર્વતની પાસે ૪૮૦ ચેાજન જેટલી ઊંચાઈવાળે છે. આના ઉદ્વેષ ૪૦૦ ગાઉ
ज़ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org