________________
१६८
जम्बूद्वीपप्रज्ञप्तिसूत्रे टीका-'कहि णं भंते ! महाविदेहे' इत्यादि । 'कहिणं भंते ! महाविदेहे वासे गंधमायणे णामं वक्खारपवर पणते' क्व खलु भदन्त ! महाविदेहे वर्ष गन्धमादनो नाम वक्षस्कार पर्वतः वक्षसि मध्ये स्वगोपनीयं क्षेत्रं द्वौ मिलित्वा कुर्वन्तीति वक्षस्काराः तज्जातीयोऽयमिति वक्षस्कारः स चासौ पर्वतश्चेति तथाभूतः प्रज्ञप्तः ?, 'गोयमा ! णीलवंतस्स बासहरपवयस्म दाहिणेणं मंदरस्स पव्ययस्स उत्तरपच्चत्थिमेणं' गौतम ! नीलवतः तन्नामकस्य वर्पधरपर्वतस्य दक्षिणेन दक्षिणस्यां दिशि मन्दरस्य मेरोः पर्वतस्य उत्तरपश्चिमेन उत्तरस्याः पश्चिमायाश्च अन्तरालवर्तिनि दिग् विभागे वायव्यकोण इत्यर्थः, अत्र सप्तम्यन्तादेनप्प्रत्ययः, 'गंधिलाय. इस विनयस्स पुरच्छिमेणं उत्तरकुराए पच्चत्थिमेणं एत्थ णं महाविदेहे वासे गंधमायणे णामं वक्खारपब्बए पन्नते' गन्धिलावत्याः शीतोदामहानद्युत्तरवर्तिनोऽष्टमस्य पौरस्त्येन पूर्वेण पूर्वस्यां दिशीत्यर्थः, उत्तरकुरूगां सर्वोत्कृष्ट भोगभूमिक्षेत्रस्य पश्चिमेन पश्चिमायां दिशि अत्र-अत्रान्तरे महाविदेहे वर्ष गन्धमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, तस्य मानाद्याह-'उत्तर
कहिणं भंते ! महाविदेहे वासे गंधमायणे णामं वक्खारपश्वए' इत्यादि।
टीकार्थ-अब गौतमस्वामी! इस सूत्र द्वारा प्रभु से ऐसा पूछते हैं-(कहि णं भंते !महाविदेहे वासे गंधमायणे णामं वकूवारपव्वए पण्णत्त) हे भदन्त ! महाविदेह क्षेत्र में गन्धमादन नामका वक्षस्कार पर्वत कहाँ पर कहा गया हैं ! इसके उत्तर में प्रभु कहते है-(गोयमा ! णीलवंतस्त वासहरपव्वयस्स दाहिणेणं मंदरस्स पव्वपस्स उत्तरपच्चस्थिमेणं गंधिलावइस्स विजयस्स पुरच्छिमेणं उत्तरकुराए पच्चथिमेणं एत्थणं महाविदेहे वासे गंधमायणे णामं वक्खारपब्यए पण्णत्ते) हे गौतम ! नीलवान् वर्षधर पर्वतकी दक्षिण दिशा में, मन्दर पर्वत के वायव्यकोण में शीतोदामहानदो की उत्तर दिशा में रहे हुए अष्टम विजय रूप गन्धिलावती विजय की पूर्व दिशा में तथा उत्तर कुरु रूप सर्वोत्कृष्ट भूमि क्षेत्र की पश्चिम दिशा में महाविदेह क्षेत्र में गन्धमादन नामका वक्षस्कार पर्वत कहा गया है जो
'कहि णं भंते ! महाविदेहे वासे गंधमायणे णामं वक्खारपव्वए' इत्यादि,
ट - वे गौतमस्वामी मा सूत्रपडे प्रभुनी सामे या प्रश्न भूः छ -'कहिणं भंते ! महाविदेहे वासे गंधमायणे णोमं वक्खारपव्वए पण्णत्ते' मत ! मह विहे क्षेत्रमागध. भाइन नाम१३२ पर्वत या स्थणे मावेश छ ? मेनसभा , प्रभु ४३ छ.-'गोयमा ! णीलवंतस्स वासहरपव्ययस्स दाहिणेणं मंदरस्स पव्वयस्स उत्तर-पच्चत्थिमेणं गंधिलावइस्स विजयम्स पुरस्थिमेणं उत्तरकुराए पच्चत्थिमेणं एत्थणं महाविदेहे वासे गंधमायणे णामं चक्खार पव्वए पण्णत्ते' गौतम ! नीतवान् १९५२ पतनी क्षिण दिशामा, भन्६२ पतना વાયવ્ય કોણમાં, શીદા મહાનદીની દક્ષિણ દિશામાં આવેલ અષ્ટમ વિજય રૂપ ગંધિલાવતી વિજયની પૂર્વ દિશામાં તેમજ ઉત્તર કુરૂપ સત્કૃષ્ટ ભૂમિક્ષેત્રની પશ્ચિમ દિશામાં મહાવિદેહ ક્ષેત્રમાં ગન્ધમાદન નામક વક્ષસ્કાર પર્વત આવેલ છે-કે જે બે પર્વતે મળીને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org