________________
१०
जम्बूद्वीपप्रज्ञप्तिसूत्रे चतुर्यु पूर्व विदेहापरविदेहदेवकुरूत्तरकुरूलक्षणेषु क्षेत्रविशेषेषु प्रत्यवतारः समवतारो विचार्यत्वेन यस्य तत् तथाभूतं प्रज्ञप्तम् , तद्यथा-पूर्वविदेह इत्यादि-तत्र पूर्वविदेहः पूर्वश्चासौ विदेहथेति यो मेरोर्जम्बूद्वीपगतः ?, अपरविदेहः-अपरश्वासौ विदेहः पश्चिमविदे:-पश्चिमदिग्गतोऽयं विदेहः २, देवकुरवः-अयं देवकुरुविदेहः दक्षिणतः ३, उत्तरकुरवः, उत्तरकुरुविदेह उत्तरतः४, कुरु शब्दस्य बहुत्वे दृष्टत्वेन मूले बहुवचनान्तत्वेन निर्देशः, अथास्य महाविदेहस्य स्वरूपं वर्णयितुमाह-'महावि देहस्स णं' इत्यादि, 'महाविदेहस्स णं भंते ! वासस्स केरिसए आगारभावपडोयारे पण्णत्ते ?, गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव कित्तिमे हिंचेव अकित्तिमेहिंचेव' हे भदन्त ! महाविदेहस्य वर्षस्य खलु कीदृशकः आकारभावप्रत्यवतार: तत्राऽऽकारः स्वरूपं, भावाः तदन्तर्गताः पदार्थाः तदुभयसहितः प्रत्यवतारः प्रकटीभावः, प्रज्ञप्तः ? इति गौतमप्रश्ने भगवानुत्तरमाह-गौतम ! तस्य बहुसमरमणीयः अत्यन्तसमोऽत एव रमणीयः-मनोहरः भूमिभागः प्रज्ञप्तः स च कीदृशः ? इत्याह-यावत् यावत्पदेन 'आलि. उत्तरकुरा ४) पूर्व विदेह पश्चिम विदेह, देवकुरु और उत्तरकुरु मेरुकी पूर्वदिशा में जो विदेह है वह पूर्वविदेह है मेरुकी पश्चिम दिशा का जो विदेह है वह अपर विदेह है मेरुकी दक्षिणदिशाका जो विदेह है वह देवकुरु है और मेरुकी उत्तर दिशा का जो विदेह है वह उत्तरकुरु है। कुरु शब्दका प्रयोग बहुवचनमें देखा जाता है इसलिये यहां पर मूल में उसे बहुवचनान्त रूपसे निर्दिष्ट किया गया है (महाविदेहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते) अब गौतमने इसी प्रसङ्ग में प्रभुसे ऐसा पूछा है-हे भदन्त ! महाविदेह क्षेत्रका आकार भाव प्रत्यवतार-स्वरूप कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा! बहसमरमणिज्जे भूमिभागे पण्णत्ते, जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव) हे गौतम ! वहां का भूमिभाग बहुसमरमणीय कहा गया है यावत् દેવકર અને ઉત્તર કુર. મેરુની પૂર્વ દિશા ને જે વિદેહ છે તે પૂર્વ વિદેહ છે અને મેરૂની પશ્ચિમ દિશાને જે વિદેહ છે તે અપર વિદેહ છે. મેરની દક્ષિણ દિશાને જે વિદેહ છે તે દેવ કુરુ છે અને મેરુની ઉત્તર દિશાનો જે વિદેહ છે તેઉત્તર કરે . કુરુ શબ્દનો પ્રયોગ બહુવચનમાં જોવા મળે છે એથી અહીં મૂલમાં તેને पवयनांत ३५थी निटि ४६वामां मात छ. 'महाविदेहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते' ९२ गौतमस्वाभीसे असम ४ प्रभुने मानता प्रश्न
છે કે ભદંત ! મહાવિદેહ ક્ષેત્રને આકાર, ભાવ, પ્રત્યવતાર એટલે કે સ્વરૂપ यु वामा मावस छ ? अनायासमा प्रभुश्री ४ छ-'गोयमा! बहुसमरमणिज्जे भूमि भागे पण्णत्ते जाव, कित्तिमेहिं चेव अकित्तिमेहिं चेव' गौतम ! त्यांनी भूमिमा मधु સમરમણીય કહેવામાં આવેલ છે. યાવત કૃત્રિમ તેમજ અકૃત્રિમ નાનાવિધ પંચવર્ણોવાળા મણિઓથી અને તૃણોથી ઉપરોભિત છે. અહીં યાવત પકથી આલિંગ પુષ્કરમિયાદિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org