________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः स. १७ महाविदेहवर्षस्वरूपनिरूपणम् पुष्करमिति" वेत्यादि भूमिभागवर्णनपरपदजातं षष्ठसूत्रोक्तरीत्या सङ्ग्राह्यम् , स च पुनः कृतिमैश्वाकृतिमैश्च नानाविधपश्चवणैर्मणिभिः तृणैश्चोपशोभितः' इत्यादि वर्णनपरपदनातं राजप्रश्नीयसूत्रस्य पञ्चदशसूत्रादारभ्यैकोनविंशतितमसूत्रपर्यन्तं दृष्ट्वा संग्राहम, अधुना महावि. देहवर्षात्पन्नानां मनुष्याणां स्वरूपं निरूपयितुमाह-'महाविदेहे णं भंते ! वासे मणुयाणां केरिसए आयारभावपडोयारे पण्णत्ते' हे भदन्त ! महाविदेहे वर्षे खलु मनुष्याणां कीदृशकः आकारभावप्रत्यवतारः आकारः स्वरूपं, भावाः तवृत्ति संहननसंस्थानादयः पदार्थाः, तदुभयसहितः प्रत्यवतारः प्रादुर्भावः प्रज्ञप्तः ? इति प्रश्ने भगवानाह-'तेसि णं मणुयाणं छविहे संहयणे छबिहे संठाणे पंचधणुसयाई उद्धं उच्चत्तेणं' तेपा महाविदेहोत्पन्नानां खलु मनु प्याणां संहननम् अस्थिसंचपः पविधं पट्प्रकारं वऋषभनाराच १ ऋषभनाराच २ वह कृत्रिम एवं अकृत्रिम नानाविध पंचवर्णों वाले मणिों से और तृणों से उपशोभित है यहां यावत पद से आलिङ्ग पुष्कर मित्यादिरूप से जैसा छठे सूत्र में वर्णन कहा गया है वैसा ही वह वर्णन यहां पर भी कह लेना चाहिये तथा वह कृत्रिम एवं अकृत्रिम मणियों एवं तृणों से उपशोभित है इत्यादिरूप से इसका वर्णन यदि देखना हो तो राजप्रश्नीय सूत्रके १५वे सूत्रसे लेकर १९वें सूत्रतक के कथन को देख लेना चाहिये (महाविदेहे णं भंते वासे !मणुयागं केरिसए आयारभावपूडोयारे पण्णत्ते) अब गौतम प्रभुसे ऐसा पूछ रहे हैं-हे भदन्त ! महाविदेह क्षेत्र में मनुष्यों का आकार भावप्रत्यवतार-स्वरूप कैसा कहा गया है ? इसके उत्तर में प्रभु कहते है-(तेसि णं मणुआणं छविहे संघयणे छविहे संठाणे पश्चघणुसयाई उद्धं उच्चत्तण जहण्णेणं अंतो मुहत्तं उक्कोसेणं पुवकोडी आउयं पालेति) हे गौतम ! वहां के मनुष्योंका संहननछहों प्रकार का होता कहा गया है वनऋषभ नाराच संहनन भी होता कहा गया है, ऋषभनाराच संहनन भी होता कहा गया है, नाराच संहनन भी होता कहा गया है, अर्द्धनाराच संहनन भी होता है, कीलक संहनन भी होता कहा गया है, और सेवा संहनन રૂપથી જેમ ૬ઠા સૂત્રમાં વર્ણન કરવામાં આવેલું છે તેવું જ વર્ણન અત્રે પણ સમજી લેવું જોઈએ. તેમજ તે કૃત્રિમ અને અકૃત્રિમ મણિઓ તેમજ તૃણેથી ઉપરોભિત છે ઈત્યાદિ રૂપમાં એનું વર્ણન જે જોવાનું હોય તે રાજપ્રશ્નીય સૂત્રના ૧૫ માં સૂત્રથી માંડીને १६मा सुधीन ४थनने से से. 'महाविदेहेणं भंते ! वासे मणुआणं केरिसए आयारभावपडोयारे पण्णत्ते' के गीतभस्वामी प्रसुन मेवा शते प्रश्न ४२ छ महत ! મહા વિદેહ ક્ષેત્રમાં માણસના આકાર, ભાવ પ્રત્યવતાર એટલે કે સ્વરૂપ કેવુ છે? એના वाम प्रभु ४९ है-'तेसिणं मणुआणं छव्विहे संघयणे छविहे संठाणे पश्च धणुसयाई उद्धं उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुत्वकोडी आउयं पालेति' हे गौतम त्यांना મનુષ્યનું સંહનન ૬ પ્રકારનું કહેવામાં આવેલ છે. વાત્રાષભ નારાચ સંહનન હોય છે એવું કહેવામાં આવે છે. બાષભ નારાચ સહન હોય છે તેવું કહેવાય છે, નારાચ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org