SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- चतुर्थवक्षस्कारः सू० १७ महाविदेहवर्षस्वरूपनिरूपणम् १५९ देन 'लवणसमुद्रम्' इति सङ्ग्राह्यम् स्पृष्टा एवम् अनेन प्रकारेण पाश्चात्यया यावत् यावत्वदेन - "कोटया पाश्चात्यं लवणसमुद्रमिति संग्राह्यम् स्पृष्टा 'एगं जोयणसयसहस्सं आया मेणंति' एकं योजनशतसहस्रमायामेन दैर्घ्यणेति, 'तस्स धणु' तस्य महाविदेहस्य वर्षस्य खलु धनुः 'उमओ पासिं उत्तरदाहिणेणं' उभयोः द्वयोः पार्श्वयोः उत्तरदक्षिणेन भागेन 'एगं जोगणसयसहस्सं अट्ठावणं' एकं योजनशतसहस्रम् अष्टपञ्चाशतं च 'जोयणसहस्साई एगं च तेरमुत्तरं ' योजनसहस्राणि एकं च त्रयोदशोत्तरं त्रयोदशाधिकं 'जोयणसयं' योजनशतं 'सोलस य एगूrates भागे जोयणस्स किंचि विसेसाहिए परिकखेवेणंति' षोडश च एकोनविंशतिभागान योजनस्य किञ्चिद्विशेपाधिकान् परिक्षेपेणेति अत्राधिकपदेन सार्द्धाः पोडशकला ग्राह्याः । १९ अथ महाविदेवस्य भेदाभिरूपयितुमाह- 'महाविदेहेणं वासे चउन्विहे चउप्पडोयारे पण्णत्ते, तं जहा - पुत्रविदेहे १ अवरविदेहे २ देवकुरा ३ उत्तरकुरा ४' महाविदेहः खलु वर्ष चतुर्विधं चतुष्प्रकारकं पूर्वविदेहादेर्महाविदेहत्वेन व्यवह्रियमाणत्वात् अत एव चतुष्प्रत्यवतारं जीवा इसकी मध्यभाग में अर्थात् मध्यगत जीवा- पूर्व पश्चिम की ओर दीर्घ है यह अपनी पूर्वकोटि से पूर्वदिग्वर्ती लवणसमुद्रको और पश्चिम कोटिसे पश्चिम दिग्वर्ती लवणसमुद्र को छूती है इसकी दीर्घता का प्रमाण १ लाख योजन का है । (तस्स घणु उभओ पासिं उत्तर दाहिणेणं एगं जोयणसयसहस्सं अट्ठावर्ण जोगणसहस्साई एगं च तेरसुत्तरं जोयणसयं सोलस य एगूणवीसइभार जोयणस्स किंचिविसेसाहिए परिक्खेवेणंति) इस महाविदेह क्षेत्रका धनुपृष्ट परिक्षेपकी अपेक्षा दोनों पार्श्वभागों में उत्तर दक्षिण में एक लाख अठावन हजार एक सौ तेरह योजन और एक योजन के १९ भागों में से कुछ अधिक १६ भाग प्रमाण है १५८११३ अर्थात् १६ ॥ कला प्रमाण है (महाविदेहेणं वासे चउब्वि चप्पडोयारे पण्णत्ते) यह महाविदेह क्षेत्र चतुष्प्रत्यवतार वाला चार भेद वाला कहा गया है (तं जहा) जैसे- (पुत्र्वविदेहे १ अवरविदेहे २, देवकुरा ३ જીવા પૂર્વ પશ્ચિમ તરફ્ દીર્ઘ છે. એ પેતાની પૂર્વકાટિથી પૂદિગ્બી લવણ સમુદ્રને અને પશ્ચિમ ટિથી પશ્ચિમ દિગ્ની લવણુ સમુદ્રને સ્પશી રહી છે. એની દીર્ઘતાનુ प्रभा १ मे४ साथ योग्न नेट' छे. 'तम्स धणु उभओ प सिं उत्तरदाहिणं एवं जोयणसयसहस्सं अट्ठावणं जोयणसहस्साई एगं च तेरसुत्तरं जोयणसयं सोलसय एगूणवीसइभाए जोयणस्स किंचिविसेसाहिए परिक्खेवेति' मा महाविद्वेषु क्षेत्रनु धनुःपृष्ठ परिक्षेपनी અપેક્ષાએ અને પા ભાગેમાં ઉત્તર-દક્ષિણમાં એક લાખ અઠ્ઠાવન હજાર એક સે તેર ચેાજન અને એક ચેાજનના ૧૯ ભાગે માંથી કંઇક વધારે ૧૬ ભાગ પ્રમાણ છે ૧૫૮૧૧૩Ě भेटले } १६ ॥ ४ प्रभाणु छे 'महाविदेहेणं वासे चउव्विहे चउडोयारे पण्णत्ते' आ भड्डा विद्वेडु क्षेत्र यतुष्प्रत्यवतार युक्त-यार लेह युक्त वामां आवे छे. 'तं जहा' भ 'विदेहे १ अवरविदेहे २, देवकुरा ३, उत्तरकुरा ४' पूर्वविद्वेष, पश्चिम विहेड, १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy