________________
१५८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
चतुरशीतानि चतुरशी यधिकानि योजनशतानि चतुरथै कोनविंशतिभागान् योजनस्य 'क्वि भेणंति' विष्कम्भेण विस्तारेण प्रज्ञप्तमिति पूर्वेण सम्बन्धः, निपधविस्ताराद् द्विगुणविस्तारस्वात्, अथास्य बाहा जोवा धनुष्पृष्ठसूत्रमाद - 'तस्स वादा' इत्यादि, 'तस्स वाहा पुरथिम पच्चत्थिमेणं तेत्तीस जोयणसहस्साई सत्त य सत्तसट्टे जोयणसए' तस्य महाविदेहस्य वर्षस्य पौरस्त्यपश्चिमेन त्रयस्त्रिंशतं योजनसहस्त्राणि सप्त च सप्तषष्ट्यधिकानि योजनशतानि 'सन य गुणवीसभाए जोस आयामेणंति' सप्त च एकोनविंशतिभागान् योजनस्य आयामेन दैर्येण इति, 'तस्स जीवा बहुमज्झदेसभाए पाईणपडीणायया दुहा लवणसमुदं पुट्ठा' तस्य महाविदेस्य वर्षस्य जीवा बहुमध्यदेश भागे अत्यन्तमध्यदेशभागे प्राचीन प्रतीचीनाऽऽयता पूर्वपश्चिमदीर्घा द्विधा लवणसमुद्रं स्पृष्टा 'पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव पुट्ठा एवं पच्चत्थिमिल्लाए जाव पुट्ठा' पौरस्त्यया पूर्वदिग्भवया कोटया पौरस्त्यं यावत् यावत्पणस्स विक्खंभेणं) इस क्षेत्रका विस्तार ३३६८४ योजन का है इसप्रकार वर्ष, से दूना कुल पर्वत और कुल पर्वत से दूना आगेका वर्ष, इसतरह दूनी २ विस्ता
की वृद्धि विदेह क्षेत्र पर्यन्त होती गई है इसके पश्चात् क्रमशः क्षेत्र से पर्वन और पर्वत क्षेत्रका विस्तार आधा २ होता गया है कहा भी है- वरिसा दुगुणो अद्दी अद्दी दो दुगुणि दो परोवरिसो जाव विदेहं दोहिं दुतत्तो अद्भुद्धहाणिीए " १
(तस्स बाहा पुरत्थिम पच्चत्थिमेगं तेत्तीस जोयणसहस्साई सत्तय सत्तसट्टे जोयणसए सत्त य एगूणवीसइभाए जोयणस्स आयामेगंति) इस क्षेत्रकी बाहा पूर्व से पश्चिम तक ३३७६७, योजन प्रमाण है (तस्स जीवा बहुमज्झदेसभाए पाईणपडीणा यवा दुहा लवणसमुद्दे पुट्टा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव पुट्ठा एवं पच्चत्थिमिल्लाए जाव पुट्ठा, एगं जोयण सयसहस्सं आया मेणंति)
ચેાજન જેટલે છે. આ પ્રાણે વર્ષ કરતાં બે ગણા કુલ પવ ત અને કુલ પર્યંત કરતાં એ ગણા એના પછીના વર્ષે આ પ્રમાણે વિદેહ ક્ષેત્ર પર્યન્ત બેગણી વૃદ્ધિ થતી ગઈ છે. ત્યાર બાદ ક્રમશ ક્ષેત્રથી પર્યંત અને પતથી ક્ષેત્રના ત્રસ્તાર અર્ધો-અર્ધા થતા ગયા છે. કહ્યુ પણ છે—
'वरिसा दुगुणो, अदी अदीदो दुगुणि दो परोवरिसो जाव विदेहं दोहिं दुतत्तो अद्धद्धहाणीए २
' तस्स बाहा पुरस्थिमपच्चत्थिमेगं तेत्तीस जोयणसहम्साई सत्त य सत्तट्ठे जोयणस सत्त य एगूणवीसइभाए जोयणस्स आगामेगंति' या क्षेत्री વાહાપૂર્વથી પશ્ચિમ सुधी ३३७६७ योन्जन भेटली हे 'तरस जीवा बहुमज्झदेसभाए पाईणयडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव पुट्ठा एवं पच्चत्थिमिल्लाए जाव पुट्ठा, एग जोयणसय सहस्सं आया मेणति' मध्य लागभां खेनी भेटले } मध्यगत
(१) "तिलोयपण्णत्ती" पृ० १५५ - गाथा नं० १०६ (२) 'तिलोयपण्णत्ती' पृ. १५५, गाथा नं. १०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org