________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १७ महाविदेहवर्षस्वरूपनिरूपणम् क्खेवेगंति, महाविदेहेणं वासे चउव्विहे चउप्पडोयारे पण्णत्ते, तं जहापुयविदेहे? अवरविदेहे२ देवकुरा३ उत्तरकूरा४, महाविदेहस्स णं भंते! वासस्स केरिसए आगारभावपडोयारे पण्णत्ते, गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव कित्तिमेहिं चेव अकित्तिमेहि चेव । महाविदेहे णं भंते ! वासे मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते, तेसि णं मणुयाणं छबिहे संघयणे छविहे संठाणे पंचधणुसयाइं उद्धं उच्चत्तेणं जहणणेणं अंतोमुहत्तं उक्कोसेणं पुत्वकोडीआउयं पालेंति पालेता अप्पेगइया णिरयगामी जाव अप्पेगइया सिज्झंति जाव अंतं करेंति। से केणटेणं भंते! एवं वुच्चइ महाविदेहे वासे १२, गोयमा! महाविदेहेणं वासे भरहेरवयहेमवयहेरण्णवय हरिवासरम्मगवासे हितो आयामविक्खंभसंठाणपरिणाहेणं वित्थिपणतराए चेव विपुलतराए चेव महंततराए चेव सुप्पमाणतराए चेव महाविदेहा य इत्थ मणूसा परिवसंति, महाविदेहे य इत्थ देवे महिद्धीए जाव पलिओवमदिइए परिवसइ, से तेणटेणं गोयमा ! एवं वुच्चइ महाविदेहे वासे २, अदुत्तरं च णं गोयमा! महाविदेहस्त वासस्स सासए णामधेज्जे पण्णत्ते, जं ण कयाइ णासि ३ ॥सू०१७॥
छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहो नाम वर्ष प्रज्ञप्तम् , गौतम ! नीलवतो वर्पधरपर्वतस्य दक्षिणेन निषधस्य वर्षधरपर्वतस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन पाश्चात्यलयणसमुद्रस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहो नाम वर्ष प्रज्ञप्तम् , प्राचीनप्रतीचीनाऽऽयतम् उदीचीन दक्षिणविस्तीर्ण पल्यङ्कसंस्थानसंस्थितं द्विधा लवणसमुद्र स्पृष्टं पौरस्त्य यावत् स्पृष्टं पाश्चात्यया कोटया पाश्चात्यं यावत् स्पृष्टं त्रयस्त्रिंशतं योजनसहस्राणि पट् च चतुरशीतानि योजनशतानि चतुरश्च एकोनविंशतिभागान् योजनस्य विष्कम्भेणेति, तस्य बाहा पौरस्त्यपश्चिमेन त्रयस्त्रिंशतं योजनसहस्राणि सप्त च सप्तषष्ठानि योजनशतानि सप्त च एकोनविंशतिभागान् योजनस्य आयामेनेति, तस्य जीवा बहुमध्यदेशभागे प्राचीन प्रतीचीनायता द्विधा लवणसमुद्रं स्पृष्टा, पौरस्त्यया कोटया पौरस्त्यं यावत् स्पृष्टा एवं पाश्चात्यया यावत् स्पृष्टा, एकं योजन शतसहस्रम् आयामेनेति, तस्य धनुरुभयोः पार्श्वयोः उत्तरदक्षिणेन एकं योनसरातसहस्रम् अट पश्चाशतं योजनसहस्राणि एकं च त्रयोदशोत्तरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org