________________
१५४
जम्बूद्वीपप्रज्ञप्तिसूत्रे पलिओवमट्टिइए परिवसइ, से तेणटेणं गोयमा ! एवं वुच्चइ णिसहे वासहरपव्यए२' अत्र निषधः तदाख्यो देवः परिवसतीत्यग्रिमेण सम्बन्धः, स कीदृशइत्याह-महधिको यावत् पल्योपमस्थितिकः प्राग्वत् , स तेन कारणेन निषधाकारक्टयोगाग्निषध देवयोगाद्वा गौतम ! एवमुच्यते--निषधो वर्षधरपर्वतः वर्षधरपर्वतः इति सू० १६॥
अथ निषधसूत्रोक्तस्य महाविदेहवर्पस्य स्वरूपमाह-'कहि णं भंते ! जंबुद्दीवे' इत्यादि। ___ मूलम् कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे णामं वासे पण्णते ? गोयमा! णीलरंतस्स वासहरवयस्त दविखणेणं णिसहस्स वासहरफायस्स उत्तरेणं पुरस्थिमलवणसमुदस्स एचस्थिमेणं पञ्चस्थिम लवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे णामं वासे पञ्णत्ते, पाईणपडीणायए उदीगदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिम जाव पुढे पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं जाव पुढे तेत्तीसं जोयणसहस्साई छच्च चुलसीए जोयणसए चत्तारि य एगूणवीसइभाए जोयणस्त विखंभेणंति, तस्स बाहा पुरथिमपञ्चत्थिमेणं तेत्तीस जोयणसहस्साई सत्त य सत्तसट्टे जोयणसए सत्त य एगूणवीसइभाए जोयगस्स आयामेणंति, तस्स जीवा बहुमज्झदेसभाए पाईणपडीणायया दुहा लवणसमुदं पुट्टा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव पुवा एवं पञ्चथिमिल्लाए जाव पुटा, एगं जोयण सयसहस्सं आयामेणंति, तस्स धगुं उभओ पासिं उतरदाहिणेणं एगं जोयणसयसहस्सं अट्ठावणं जोयणसहस्साई एगं च तेरसुत्तरं जोयण सयं सोलस य एगूणवीसइ भागे जोयणस्स किंचि विसेसाहिए परिमट्टिय परिवसइ से तेणटेणं गोयमा । एवं बुच्चइ णिसहे वासहरपव्वए २) हे गौतम ! इस निषध वर्षधर पर्वत के ऊपर अनेक कूट निषध के संस्थान जैसे वृषभ के आकार जैसे हैं तथा इस वर्षधर पर्वत पर निषध नामका महर्द्धिक यावत् एक पल्योपमकी आयु वाला देव रहता है इस कारण मैने इस वर्षधर का नाम निषध ऐसा कहा है ॥१६॥ નિષધના સંસ્થાન જેવા–વૃષભ આકારના જેવા છે તેમજ એ વર્ષધર પર્વત ઉપર નિષેધ નામક મહદ્ધિક યાવત્ એક પલ્યોપમ જેટલા આયુષ્યવાળે દેવ રહે છે. એ કારણે મેં એ वषधर ५'तनु नाम निषध' युं छे ॥ सू. ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org