________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १६ तिगिच्छहदात् दक्षिणेन प्रवहमाननदीवर्णनम् १५३ देव चुल्लहिमवंतकूडाणं उच्चत्त विक्खंभपरिक्खेवा' 'य एवे' त्यादि-य एवं क्षुद्रहिमवत्कूहानाम् उच्चत्व विष्कम्भपरिक्षेपः-उच्चत्वविष्कम्भाभ्यां सहितः परिक्षेपस्तथा पूर्ववर्णित:पूर्व वर्णितः-उक्तः स एवैषामपि बोध्यः, तथा 'रायहाणी अ सच्चेव णेयया' राजधानी सा एवं पूर्वोक्तैव इहापि अस्मिन् निषधकूटप्रकरणेऽपि नेतव्या ग्राह्या, यथा-क्षुद्रहिमवत्पर्वतकूटस्य दक्षिणेन तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिञ्जम्बूद्वीपे क्षुद्रहिमवती नाम्नी राजधानी तथेहापि निषधनाम राजधानी बोध्येति, अथास्य नामाथे प्रश्नोत्तराभ्यां निदिशति ‘से केणटेणं भंते ! एवं बुच्चइ णिसहे वासहरपव्वए२ ?' अथ केनार्थेन भदन्त ! एवमुच्यते निषधो वर्षधरपर्वतः २ उत्तरसूत्रे भगवानाह-'गोयमा !' हे गौतम ! "णिसहे गं पासहरपव्वए बहवे कूडा णिसहसंठाणसंठिया उसमसंठाणसंठिया' निषधे खलु वर्षधरपर्वते बहूनि कटानि तानि कीदृशानि? इत्याह-निषधसंस्थानसंस्थितानि तत्र नितरां सहते स्कन्धे पृष्ठे वा न्यस्तं भारमिति निषधः-वृषभः पृषोदरत्वादयं साधुः, तत्संस्थानसंस्थितानि तदाकाराणि एतदेव शब्दान्तरेणाह-वृषभसंस्थितानि, 'णिसहे य इत्थ देवे महिद्धिए जाव (जो चेव क्षुलहिमवंतकहाणं उच्चत्त विक्खंभ परिक्खेवो) पुत्ववण्णिी रायहाणी य सच्चेव इहंवि णेयव्वा) पहिले जो क्षुद्रहिमवत् पर्वत के नौ कटों की उच्चता विष्कम्भ और परिक्षेपका प्रमाण कहा गया है वही प्रमाण उच्चता का, विष्कम्भ का और परिक्षेप का इन कूटों का है तथा यही पर भी पूर्वोक्त ही राजधानी है अर्थात् जैसी क्षुद्रहिमवत् पर्वत से तिर्यगू असंख्यात द्वीप समुद्रों को पारकरके अन्य जम्बुद्धीपमें क्षहिमवती नामकी राजधानी है। उसी प्रकार से यहां पर भी निषध नाम की राजधानी है। (सेकेणढे णं भंते ! एवं वुच्चइ णिसहे वासहरपव्वए) हे भदन्त ! आपने इस वर्षधर पर्वत का नाम "निषध" ऐसा किस कारण से कहा है ? इसके उत्तरमें प्रभु कहते हैं-(गोयमा णिसहेणं वासहरपव्वए वह कूडाणिसह संठाणसंठिया उसभसंठाण संठिया णिसहे इत्थदेवे महिद्धिए जाव पालिओववणिओ रायहाणीय सच्चेव इई वि णेयवा' पडसा र क्षुद्रहिमवत् ५'तना न टोना ઉચ્ચતા, વિષ્કભ અને પરિક્ષેપનું પ્રમાણ કહેવામાં આવેલ છે તેજ પ્રમાણુ આ કૂટોની ઉચ્ચતા, વિખંભ અને પરિક્ષેપનું સમજવું. તેમજ અહીં પણ પૂર્વોક્ત રાજધાની છે એટલે કે જે પ્રમાણે સુદ્રહિમવત પર્વતમાંથી તિયંગ અસંસ્કૃત દીપ સમુદ્રોને પાર કરીને અન્ય જબૂદ્વીપમાં ક્ષુદ્ર હિમવત નામક રાજધાની છે. તે પ્રમાણેજ અહીં પણ નિષધ નામની રાજધાની છે. ____'से केणद्वेण भंते ! एवं वुच्चइ णिसहे वासहरपव्वए' महन्त ! आपश्री वर्षधर પર્વતનું “નિષધ' એવું નામ શા કારણથી કહ્યું છે ? એના જવાબમાં પ્રભુ કહે છે'गोयमा ! णिसहेणं वासहरपव्वए बहवे कूडा णिसहसंठाणसंठिया उसभसंठाणसंठिया, णिसहेय इत्थ देवे महिद्धिए जाव पतिओवमदिइए परिवसइ से तेणटेणं गोयमा ! एवं वुच्चइ णिसहेलिवासहरपव्वए २३ गौतम ! से निष५ व ५२ ५५तनी ५२ अनेटो
ज० २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org