________________
१५६
जम्बूद्वीपप्रज्ञप्तिसूत्र योजनशतं षोडश च एकोनविंशतिभागान् योजनस्य किञ्चिद्विशेषाधिकान् परिक्षेपेणेति, महाविदेहं खलु वर्ष चतुर्विघं चतुष्प्रत्यवतारं प्रज्ञप्तम् , तद्यथा-पूर्वविदेहः १ अपरविदेहः २ देवकुरवः ३ उत्तरकुरवः, ४ महाविदेहस्य खलु भदन्त ! वर्षस्य कीदृशक आकारभावप्रत्यवतारः प्रज्ञप्तः ? गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावत् कुत्रिमैश्चैव अकृत्रिम थैव । महाविदेहे खलु भदन्त ! वर्षे मनुनानां कीदृशक आकारभावप्रत्यवतारः प्रज्ञप्तः ?, तेषां खलु मनुजानां पडूविध संहननं षडूविध संस्थानं पञ्चधनुः शतानि ऊर्ध्वमुच्चत्वन जघन्येन अन्तर्मुहूर्तम् उलार्षण पूर्वकोटयायुः पालयन्ति पालयित्वा अप्येकके निरयगामिनः यावत् अप्येकके सिध्यन्ति यावदन्तं कुर्वन्ति । अथ केनायेंन भदन्त ! एवमुच्यते-महाविदेहो वर्ष २१ गौतम ! महाविदेहः खलु वर्ष भरतैरवत-हैमवत हैरण्यवतहरिवर्षरम्यकवर्षेभ्यः आयामविष्कसंस्थानपरिणाहेन विस्तीर्णतरक एव विपुलतरक एव महंततरक एक सुप्रमाणतरक एव महाविदेहाश्चात्र मनुष्याः परिवसन्ति, महाविदेहश्चात्र देवो महद्धिको यावत् पल्योपमस्थितिकः परिवसति स तेनार्थेन गौतम ! एवमुच्यते महाविदेहो वर्षम् ३ यदुत्तरं च खलु गौतम ! महाविदेहस्य वर्षस्य शाश्वतं नामधेयं प्रज्ञप्तम् यन्न कदाचिन्नासीत् ३ ॥सू० १७॥
टीका-'कहिणं भंते ! जंबूद्दीवे दीवे महाविदेहे णाम वासे पण्णत्ते ?, गोयमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं' क्व खलु भदन्त ! जम्बूद्वीपेंद्वीपे महाविदेहो नाम वर्ष चतुर्थ क्षेत्रं प्रज्ञप्तम् ?, इति प्रश्ने भगवानाह-'गोयमा ! णीलवंतस्स वास. हरपब्वयस्स दक्खिणेणं' गौतम! नीलवतो वर्षधरपर्वतस्य चतुर्थस्य क्षेत्र विभागकारिणो दक्षिणेन दक्षिणस्यां दिशि 'णिसहस्स वासहरपव्ययस्स उत्तरेणं' निषधस्य वर्षधर
महाविदेह स्वरूपकथन 'कहिणं भते ! जंबुद्दीवे दीवे महाविदेहे णामं वासे पण्णत्ते"-इत्यादि
टीकार्थ-गौतमने प्रभु से इस सूत्र द्वारा ऐसा पूछा है (कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे णामं वासे पण्णत्ते) हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में महाविदेह नामका द्वीप-चतुर्थद्वीप-कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा! णीलवंतस्स वासहरपब्वयस्स दक्खिणेण णिसहस्स वासहर. पव्वयस्स उत्सरेणं पुरथिमलवणसमुदस्स पच्चस्थिमेणं, पच्चत्थिमलवणसमुद्द
મહાવિદેહ સ્વરૂપ કથન 'कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे णामं वासे पण्णत्ते' इत्यादि
टी-- गौतम ५सुने । सूत्र 43 प्रश्न ४ो छ , 'कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे णामं वासे पण्णत्ते' महत! सामूदी५ नाम दीपमां भविड नाम: दी५-यतु द्वी५ या स्थणे मावस छ ? सेना पसभा प्रभुश्री ४ छ 'गोयमा ! णीलवंतस्स वासहरपव्वयस्स दोक्खणेणं णिसहस्स वासहरपव्ययस्स उत्तरेणं पुरथिमलवणसमुहस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुदस्स पुरथिमे एत्थ णं जंबुद्दीवे २ महाविदेहे णाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org