________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १६ तिगिच्छदात् दक्षिणेन प्रवहमाननदीवर्णनम् १४७ दोण्णि वि उत्तरे जोयणसए परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्ववइरामए अच्छे सेसं तमेव' आयामविष्कम्भेण द्वे द्वयुत्तरे योजनशते परिक्षेपेण द्वौ क्रोशौ उच्छितो जलान्तात् सर्ववज्रमयोऽच्छः, नवरम् शेषम् उक्तातिरिक्तं तदेव गङ्गाद्वीपप्रकरणोक्तमेव तच्च शिष्यस्मर. णार्य शेषं नामतो निर्दिशति-'वेइया वणसंड' इत्यादि, 'वेइया वणसंडभूमिभागभवणसयणिज्ज अट्ठो भाणियबो' तत्र वेदिका पद्मवरवेदिका वनषण्डः भूमिभागः भवनं शयनीय च मूले प्राकृतत्वाद्विभक्तिलोपः तथा अर्थः नामहेतुः भणितव्यः-वक्तव्यः स च गङ्गाद्वीपवत् । अथास्याः समुद्रप्रवेशप्रकारमाह-'तस्स णं सीओयप्पवायकुंडस्स' इत्यादि, 'तस्स णं सीओयप्पवायकुडस्स उत्तरिल्लेणं तोरणेणं' तस्य खलु शीतोदाप्रपातकुण्डस्य औतराहेण उत्तरदिग्भवेन तोरणेन बहिारेण 'सीओया महाणई पवूढा समाणी' शीतोदामहानदी प्रव्यूढानिःसृता सती 'देवकुरु एज्जेमाणा' देवकुरून् मूले प्राकृतत्वादेकवचनम् , एजमाना २ गच्छती २ 'चित्तविचित्तकूडे पव्वए निसढ देवकुरुसूर-सुलस-विज्जुप्पभदहे अदुहा विभयमाणी सीतोद द्वीप नाम का द्वीप है (चउसटि जोयणाई आयामविक्खंभेणं दोणि वि उत्तरे जोयणसए परिक्खेवेणं दो कोसे असिए जलं ताओ सव्ववइरामए अच्छे) इसका आयाम और विष्कम्भ ६४ योजन का है तथा २०२ योजन का इसका परिक्षेप है यह जल के ऊपर से दो कोश ऊंचा उठा हुआ है यह द्वीप सर्वात्मना रत्नमय है और बिलकुल साफ-स्वच्छ है।.(सेयं तमेव वेइया वणसंडे-भूमिभाग भवण सयर्णिजइहो भाणियन्यो) गङ्गाद्वीपप्रकरण में जैसा पद्मवरवेदिका, धनखंड, भूमिभाग, भवण शयनीय और उसके इसप्रकार के नाम होने का हेतु कहा गया है वैसाही वह सब प्रकरणानुसार यहां पर भी कह लेना चाहिये (तस्सणं सीओअपप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं सीओआ महणई पवूढा समाणी देवकुरुं एज्जमाणा २ चित्तविचित्त कूडे परवए निसढदेवकुरु सूरसुलस विज्जुप्पभदहे य दुहा विभयमाणी २ चउरासीए सलिलासहस्से हिं मागमा ४ सीता दीप नाम४ बी५ छ.' चउसद्धि जोयणाई आयामविक्खंभेणं दोणि वि उत्तरे जोयणसए परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्ववइरामए अच्छे' मेन मायाम અને વિખંભ ૬૪ જન જેટલો છે. તેમજ ૨૦૨ જન એટલે એને પરિક્ષેપ છે. એ પાણી ઉપર બે ગાઉ સુધી ઉપર ઉઠેલ છે. એ દ્વીપ સર્વાત્મના રત્નમય છે અને सया नि . 'सेयं तमेव वेइयावणसंडे भूमिभाग भवणसयणिज्जइट्ठो भाणियव्वो' ગંગા દ્વીપ પ્રકરણમાં જેવી પદ્યવરદિકા, વનખંડ, ભૂમિભાગ, ભવન, શયનીય અને ત્યાં તેમના નામ વિષે જે કારણે સ્પષ્ટ કરવામાં આવેલાં છે તેવું જ સર્વ કથન અહીં પણ
४२४ानुसार one से नये. 'तस्स णं सीओअप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं सीओआ महाणई पवूढा समाणी देवकुरु एज्जमाणा २ चित्त विचित्त कूडे पब्बए निसढ देवकुरु सूर सुलभ विज्जुपमदहे य दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहि आपु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org