________________
१४६
जम्बूद्वीपप्रज्ञप्तिसूत्रे णेन प्रपातेन प्रपतति । 'सीओयाणं महाणई जओ पवडइ एत्थ णं महं एगा जिब्भिया पण्णत्ता' शीतोदा खलु महानदी यतः प्रपतति अत्र खलु महत्येका जिविका - प्रणाली प्रज्ञप्ता, तस्या मानाद्याह- 'चत्तारि' इत्यादि । 'चत्तारि जोयणाई आयामेणं पण्णासं जोयणाई विक्खंभेणं atri वाहणं मगरमुह विउद्वसंठाणसंठिया सव्ववइरामई अच्छा' चत्वारि योजनानि आयामेन पञ्चाशतं योजनानि विष्कम्भेण योजनं बाहल्येन मकरमुखविवृतसंस्थान संस्थिता सर्ववज्रमयी अच्छा प्राग्वत्, अथ कुण्डस्वरूपमाह - 'सीओया णं' इत्यादि, 'सीओया णं महाणई जहिं पवडइ एत्थ णं महं एगे सीओयप्पवायकुडे णामं कुडे पण्णत्ते, चत्तारि असीए जोयणसए आयाम विक्खंभेणं पण्णरस अट्ठारे जोयणसए किंचिविसेणे परिक्खेवेणं अच्छे एवं कुंडवत्तव्वया यव्त्रा जाव तोरणा' शीतोदा खलु महानदी यत्र प्रपतति अत्र खलु महदेकं शीतोदा प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम्, चत्वारि अशीतानि - अशीत्यधिकानि योजनशतानि आयामविष्कम्भेण, पञ्चदश अष्टादशानि अष्टादशाधिकानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण, अच्छम् एवं कुण्डवक्तव्या नेतव्या यावत् तोरणाः । अत्र कुण्डस्य योजन - प्रमाणं हरिकुण्डतो द्विगुणं बोध्यम् । अथ शीतोदा द्वीपस्त्ररूपमाह - 'तस्स णं सीओयप्पवायकुंडस्स बहुमज्झदेसभाए, एत्थ णं महं एगे सीओयदीवे णामं दीवे पण्णत्ते' तस्य खल शीतादापातकुण्डस्य बहुमध्यदेशभागः, अत्र अत्रान्तरे खलु महानेकः शीतोदा द्वीपों नाम द्वीपः प्रज्ञप्तः, तस्य मानाद्याह- 'चउसट्ठि जोयणाई' चतुष्षष्टि योजनानि 'आयामविवखंभेणं है और विलकुल निर्मल है (सीओआणं महाणई जहिं पवडई एत्थ णं महं एगे सीओयप्पवायकुण्डे णामं कुण्डे पण्णत्ते) सीतोदा महानदी जहां पर गिरती है वहां पर एक सोतोदाप्रपातकुण्ड कहा गया है (चत्तारि असीए जोयणसए आयामविक्खंभेणं पण्णरस अट्ठारे जोयणसए किंचि विसेसृणे परिक्खेवेणं अच्छे, एवं कुण्डवत्तव्त्रया णेयव्वा ४८० योजन का इसका आयाम और विष्कम्भ है तथा कुछ कम १५१८ योजन का इसका परिक्षेप है यह बिलकुल स्वच्छ है इस प्रकार से यहाँ कुण्डके सम्बन्धकी वक्तव्यता कह लेनी चाहिये (तस्सणं सीओअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीओ अदीवे णामं दीवे पण्णत्ते) इस सीतोदा प्रपातकुण्ड के ठीक बीच भाग में एक आणं महाणाई जहिं पवडइ एत्थ णं महं एगे सीओयप्पवाय कुंडे णामं कुंडे पण्णत्ते' सतोहा भडा नही नयां पडे हे त्यां सीता प्रपात नाभ ॐ भावे छे. 'चत्तारि असीए जोयणसए आयामविक्खंभेणं पण्णरस अट्ठारे जोयणसए कि चिविसेसूणे परिक्खेवेणं अच्छे कुण्डवत्तव्त्रया णेयव्वा' ४८० योजन प्रभाशु भेने। आयाम छेतेन ક્રમ ૧૫૧૮ ચેાજન જેટલેા એના પરિક્ષેપ છે. એ સથા આ પ્રમાણે અહી કુંડ સંબંધી વક્તવ્યતા सम सेवी लेहये. 'तस्स णं सीओअप्पवायकुडस्स बहुमज्झ सभाए एत्थ णं महूं एगे सीओअदीवे णामं दीवे पण्णत्ते' मे सीतोहा प्रपात डुडना ही मध्य
थेने विष्णुं સ્વચ્છ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org