________________
प्रकाशिका टीका- चतुर्थवक्षस्कारः स्. १६ तिगिच्छहृदात् दक्षिणेन प्रवहमाननदीवर्णनम् १४५ तिर्गिछिद्दहस्य उत्तरिल्लेणं तोरणेणं सोभोया महाणई पवूढा समाणी' तस्य पूर्वोक्तस्य खलु तिगिच्छिहृदस्य औत्तराहेण उत्तरदिग्भवेन, तोरणेन बहिर्द्वारेण शीतोदा महानदी प्रव्यूढा निःता सती 'सत्त जोयणसहरसाईं चत्तारि य एगवी से जोयणसए एगं च एगूणवीस भागं जोयणस्स' सप्त योजनसहस्राणि चत्वारि च एकविंशानि एकविंशत्यधिकानि योजन - शतानि एकं च एकोनविंशतिभागं योजनस्य 'उत्तराभिमुही पव्वणं गंता महया घडमुहपविचिएणं जाव साइरेग चउनोयणसइएणं पवाएणं पवडइ' उत्तराभिमुखी उत्तरदिभिमुखी पर्वतेन गत्वा महाघटमुखप्रवृत्तिकेन बृहद्घटमुखा च्छन्दायमानजलौघवत्प्रवृत्तिशालिना अस्य प्रपातेनेत्यग्रिमेण सम्बन्धः पुनः कीदृशेन ? इत्याह- यावत् यावत्पदेन मुक्तावलिहारसंस्थितेन - एतद्वयाख्या - हरिकान्ता प्रकरणवत् सातिरेकयो जनशतिकेन साधिकयोजनशतप्रमासे और दो वनषंडों से परिक्षिप्त है (तस्सणं तिगिंछिद्दहस्त उत्तरिल्लेणं तोरणेणं सीओओ महाणई पवूढा समाणी सत्त जोयणसहस्साइं चत्तारिय एगवीसे जोयणसए एगंच एगूणवीसईभागं जोयणस्स उत्तराभिमुही पव्चएणं गंता महया घटमुह पवित्तिएण जाव साइरेग चउ जोयणसइएणं पवाएणं पवडइ) उसे तिििछहद के उत्तर दिग्वर्ती तोरण से सीतोदा नामकी महानदी निकली है यह महानदी पर्वत के उपर ७४२१ योजन तक उत्तर दिशा की ओर बहकर फिर यह घट के मुख से निकले हुए जलप्रवाह के तुल्य वेगशाली अपने विशाल प्रवाह से प्रपातकुण्ड में गिरती है । इसका प्रवाह प्रमाण कुछ अधिक सौ योजन का कहा गया है यह सीतोदा महानदी जहाँ से प्रपात कुण्ड में गिरती है वहां पर एक विशाल जिविका है इसका प्रमाण आवाम की अपेक्षा ४ योजन का है और विष्कम्भ ५० योजन का है तथा १ योजन का इसका बाहुल्य हैं इसका आकार मगर के खुले हुए मुख जैसा है तथा यह सर्वात्मा वज्रमयी
છે. બન્ને પા ભાગેામાં એ એ પદ્મવરવેદિકાઓથી અને એ વનડાથી પરિક્ષિત છે. 'तस्स णं तिगिं छिद्दहस्स उत्तरिल्लेणं तोरणेणं सीओआमहाणई पवूढा समाणी सत्त जोयण सहस्साई चत्तारिय एगविसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स : उत्तराभिमुद्दी पव्वणं गंता महया घटमुपवित्तिएणं जाव साइरेग चउ जोयणसइएणं पवाएणं पवडई' તે તિગિષ્ટિ હદના ઉત્તર દિગ્બી તેરણાથી સીતાદા નામે મહાનદી નીકળે છે. એ મહા નદી પંતની ઉપર ૭૪૨૧૯ યાજન સુધી ઉત્તર દિશા તરફ પ્રવાહિત થઈને પછી એ ઘટના મુખમાંથી નીકળતા જલપ્રવાહની જેમ વેગશાલી પેાતાના વિશાલ પ્રવાહથી પ્રપાત કુંડમાં પડે છે. એનુ... પ્રવાહે પ્રમાણ કંઈક વધારે ૧૦૦ સેાજન જેટલુ કહેવામાં આવેલ છે. એ સીતાદા મહાનદી જ્યાંથી પ્રપાત કુંડમાં પડે છે ત્યાં એક વિશાળ જિહ્નિકા છે. એનુ' આયામની અપેક્ષાએ પ્રમાણ ૪ ચેાજન જેટલુ અને વિકલનો અપેક્ષાએ ૫૦ ચેજન જેટલુ' છે. તેમજ એક ચેાજન જેટલા પ્રમાણનુ આનુ ખાહુલ્ય છે. એના આકાર મગરના खुला भुना वे छे तेभर मे सर्वात्मना वक्रभयी छे, भने सर्वथा निर्माण छे. 'सीओ
ज० १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org