________________
૪૦
जम्बूद्वीपप्रज्ञप्तिसूत्रे
gas सिहे वासहरपव्ब ए २१, गोयमा ! जिसहे णं वासहरवव्वए कूडा णिसह संठाणसंठिया उसमसंठाणसंठिया, णिसहे य इत्थ देवे महिद्वीप जाव पलिओमइिए परिवसइ, से तेणटुणं गोयमा ! एवं वच्चइ सिहे वासहरपव्वए २ ॥ सू० १६॥
अच्छा,
छाया - तस्य खलु गिच्छिदस्य दाक्षिणात्येन तोरणेन हरिन्महानदी प्रव्यूहासती सप्त योजनसहस्राणि चत्वारि च एकविंशानि योजनशतानि एकं च एकोनविंशतिभागं योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महाघटमुखप्रवृत्तिकेन यावत् सातिरेक चतुर्योजनशतिकेन प्रपातेन प्रपतति, एवं यैव हरिकान्ताया वक्तव्यता सैव हरितः अपि नेतव्या, जिहिकायाः कुण्डस्य द्वीपस्य भवनस्य तदेव प्रमाणम् अर्थोऽपि भणितव्यः यावद् अधो जगतीं दारयित्वा षट् पञ्चाशता सलिलासहस्रैः समग्रा पौरस्त्यं लवणसमुद्रं समाप्नोति, तदेव प्रवहे च मुखमूळे च प्रमाणम् उद्वेधश्च यो हरिकान्तायाः यावद् वनपण्ड संपरिक्षिप्ता, तस्य खेलु तिमिच्छिदस्य औतराहेण तोरणेन शीता महानदी प्रव्यूहा सती सप्तयोजनसहस्राणि चत्वारिच एकविंशानि योजनशतानि एकं च एकोनविंशति भागं योजनस्य उत्तराभिमुखी पर्वतेन गत्वा महाघटमुख प्रवृत्तिकेन यावत् सातिरेक चतुर्योजनशतिकेन प्रपातेन प्रपतति, शीतोदा खल महानदी यतः प्रपतति अत्र खलु महत्येका जिह्विका प्रज्ञप्ता, चत्वारि योजनानि आयामेन पञ्चाशतं योजनानि विष्कम्भेण योजनं बाहल्येन मकरमुखविवृतसंस्थानसंस्थिता सर्ववज्रमयी शीतोदा खलु महानदी यत्र प्रपतति भत्र खलु महदेकं शीतोदा प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम् चत्वारि अशीतानि योजनशतानि आयामविष्कम्भेण पञ्चदश अष्टादशानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण अच्छम् एवं कुण्डवक्तव्यता नेतव्या यावत् तोरणाः । तस्य खलु शीतोदा प्रपातकुण्डस्य बहुमध्यदेशभागः, अत्र खलु महानेकः शीतोदा द्वीपो नाम द्वीपः प्रज्ञप्तः, चतुष्पष्टि योजनानि आयामविष्कम्भेण द्वे द्वयुत्तरे योजनशते परिक्षेषेण द्वौं क्रोशावुच्छ्रितो जलान्तात् सर्ववज्रमयः अच्छः शेषं तदेव वेदिका वनपण्ड भूमिभाग भवनशयनीयार्थी भणितव्यः, तस्य खलु शीतोदा प्रपातकुण्डस्य औत्तराहेण तोरणेन शीतोदा महानदी प्रव्यूढा सती देवकुरु मेजमाना २ चित्रविचित्रकूट पर्वतौ निपधदेव कुरुसूरसुलसविद्युत्प्रमदांश्च द्विधा विभजमाना २ चतुरशीत्या सलिलासहस्रैः आपूर्यमाणा २ भद्रशालवनमेजमाना २ मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता पश्चिमाभिमुखी आवृत्ता सती अधोविद्युत्प्रभं वक्षस्कारपर्वतं दारयित्वा मन्दरस्य पर्वतस्य पश्चिमेन अपरविदेहं वर्ष द्विधा विभजमाना २ पञ्चभिः सलिलाशतसहस्रैः द्वात्रिंशता च सलिलासहस्रैः समग्रा अधो जयन्तस्य द्वारस्य जगतीं दारयित्वा पश्चिमेन लवणसमुद्रं समाप्नोति, शीतोदा खलु महानदी प्रवहे पञ्चाशतं योजनानि विष्कम्भेण योजनमुद्वेधेन, तदनन्तरं च खलु मात्रया मात्रया परिवर्द्धमाना २ मुखमूले पश्च योजनशतानि विष्कम्भेण दश योजनानि उद्वेधेन उभयोः पार्श्वयोः द्वःभ्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org