SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका चतुर्थवक्षस्कारः सू. १६ तिगिच्छदात् दक्षिणेन प्रवहमाननदीवर्णनम् १४१ पद्मवरवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां संपरिक्षिप्ता, निषधे खलु भदन्त ! वर्षधरपर्वते खलु कति कूटानि प्रज्ञप्तानि ? गौतम ! नव कूटानि प्रज्ञप्तानि, तद्यथा सिद्धायतनकूटं १ निष. धक्टं २ हरिवर्ष कूटं ३ पूर्व विदेहकूटं ४ हरिकूटं ५ धृतिकूटं ६ शीतोदाकूटं ७ अपरविदेह कूटम् ८ रुवककूटम् ९ य एव क्षुद्रहिमवत्कूटानामुच्चत्वविष्कम्मपरिक्षेपः पूर्वणितः राजधानी च सा एव इहापि नेतव्या, अथ केनार्थेन भदन्त ! एवमुच्यते निषधो वर्षधरपर्वतः२१, गौतम ! निषचे खलु वर्षधरपर्वते बहूनि कूटानि निषधसंस्थानसंस्थितानि ऋपभसंस्थान. संस्थितानि, निपश्चात्रदेवो मह द्धिको यावत् पल्योपमस्थितिकः परिवसति, स तेनार्थेन गौतम ! एवमुच्यते निषधो वर्षधरपर्वतः २॥ सू० १६॥ ___टीका-'तस्स णं तिगिछिदहस्स' इत्यादि, 'तस्स णं तिगिछिदहस्स दक्खिणिल्लेणं तोरणेणं हरिमहाणई पवढा समाणी सत्त जोयणसहस्साई चत्तारि य एगवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स दाहिणाभिमुही पबएणं गंता सहया घटमुहपवित्तिएणं जाव साइरेग चउजोयणसाइएणं पवारणं पवडई' तस्य अनन्तरोक्तस्य खलु तिगिञ्छिदस्य दाक्षिणात्येन दक्षिण दिग्भवेन तोरणेन वहिारेण हरिन्महानदी हरिनामनी महानदी प्रव्यूढा निगेता सती सप्तयोजनसहस्राणि चत्वारि च एकविंशानि-एकविंशत्यधिकानि योजयशतानि योजनस्यैकमेकोनविंशतिभागं च दक्षिणाभिमुखी पर्वतेन गत्वा महाघटमुखप्रवृत्तिकेन यावत्सातिरेक चक्षुर्यो जनशतिकेन प्रपातेन प्रपतति, इति प्राग्वत् , तत्र यावत्पदेन मुक्तावलिहारसंस्थितेनेति ग्राह्यम् , पर्वतमन्तव्यप्रदेशोपपत्तिस्तु-षोडश सहस्राष्टशत द्वाचत्वारिंशद्योजन 'तस्मणं तिमिछिदहस्स दक्खिणिल्लेणं तोरणेणं'-इत्यादि टीकार्थ-(तस्सणं तिगिछिद्दहस्स) उस तिगिछिद्रहके (दक्खिणिल्लेण) दक्षिणदिग्वर्ती (तोरणेणं) तोरण द्वार से (हरिमहाणई पढा समाणी) हरितू नाम की महानदी निकली है और निकलकर वह (सत्तजोयणसहस्साई चत्तारिय एकवीसे जोयणसए पगंच एगणवीसहभाग जोयणस्स दाहिणामुही पवएणं गंता महया घडमुहपवित्तिए णं जाव साइरेग चउ जोयण सइएणं पवाहेणं पक्डइ) ७४२१२० योजन तक उसी पर्वत पर दक्षिण दिशाको ओर वही है और घट के मुख से बडेवेग के साथ निकले हुए मुक्तावलिहार के जैसे निर्मल अपने प्रवाह 'तस्स णं तिगि छिदहस्स दक्खिणिल्लेणं तोरणेणे' इत्यादि साथ-'तस्स णं तिगि छिदहस्स' ते छिना 'दक्खिणिल्लेणं' क्षिा हिवती' 'तोरणेणं' तोरण दारथी 'हरिमहाणई वृढा समाणी' उरत नामनी महानही नी छ भने नीजान त 'सत्त जोयणसहस्साई चत्तारिय एकवीसे जोयणसए एगं च ६गूणवीसइभाग जोयणस्स दाहिणामुही पव्वएण गंता महया घडमुहपवित्तिएणं जाव साइरेग चउ जोयण सइएणं पवाहेणं पवडई' ७४२११४ या सुधा ते ५ ५२ ६क्षिण हिशा त२६ प्रवाहित થઈ છે. અને ઘટના મુખમાંથી અતીવ વેગ સાથે નીકળતા સૂફતાવલિહારના જેવા નિર્મળ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy