________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः स. १६ तिगिच्छहदात् दक्षिणेन प्रवहमाननदीवर्णनम् १३९ सीओयप्पवायकुंडे णामं कुंडे पण्णत्ते, चत्तारि असीए जोयणसए आया. मविक्खंभेणं पण्णरसअट्ठारे जोयणसए किंचि विसेसूणे परिक्खेवेणं अच्छे, एवं कुंडवत्तव्वया णेयव्वा जाव तोरणा । तस्स णं सीओयप्प. वायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीओयदीवे णामं दीवे पण्णत्ते, चउसद्धिं जोयणाई आयामविक्खंभेणं दोणि वि उत्तरे जोयणसए परिक्खेवेणं दो कोसे ऊसिए जलंताओ सम्ववइरामए अच्छ, सेसं तमेव वेइया वणसंडभूमिभाग भवणसयणिज अटो भाणियव्वो, तस्स णं सीओयप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं सीओया महाणई पढा समाणी देवकुलं एज्जेमाणा एज्जेमाणा चित्तविचित्तकूडे पव्वए निसढदेवकुरु सूरसुलसविज्जुप्पभदहे य दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी२ भदसालवणं एज्जेमाणी२ मंदरं पव्वयं दोहिं जोयणेहिं असंपत्ता पचस्थिमाभिमुही आवत्ता समाणी अहे विज्जुप्पभं. वक्खारपव्वयं दारइत्ता मंदरस्स पव्वयस्त पञ्चत्थिमेणं अवरविदेहं वासं दुहा विभयमाणी२ एगमेगाओ चक्कवट्रिविजयाओ अट्ठावीसाएर सलिलासहस्सेहिं आपूरेमाणी २ पंचहिं सलिलासयसहस्सेहिं दुतीसाए य सलिलासहस्से हिं समग्गा अहे जयंतस्स दारस्त जगई दालइत्ता पञ्चथिमेणं लवणसमुदं समुप्पेइ, सीओया णं महाणई पवहे पण्णासं जोय. णाइं विक्खंभेणं जोयणं उव्वेहेणं, तयणंतरं चणं मायाए परिवद्धमाणीर मुहमूले पंच जोयणसयाई विक्खंभेणं दस जोयणाई उव्वेहेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता। णिसढेणं भंते ! वासहरपव्वए णं कइकूडा पण्णत्ता ?, गोयमा! णव कूडा पण्णत्ता, तं जहा-सिद्धाययणकूडे १ णिसढकूडे २ हरिवासकूडे ३ पुलविदेहकूडे४ हरिकूडे ५ धिईकूडे ६ सीओयाकूडे ७ अवरविदेहकूडे ८ रुयगकूडे ९, जो चेव चुल्लहिमवंतकूडाणं उच्चत्तविक्खंभपरिक्खेवो पुत्रवणिओ रायहाणी य सच्चेव इहं पि णेयव्वा, से केण?णं भंते ! एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org