________________
१३०
जम्बूद्वीपप्रज्ञहि.सूत्रे ___ अथानन्तरोक्तं क्षेत्रं निषधनामक वर्षधरपर्वतादक्षिणस्यां दिश्युक्तं तत्र निषधः क्यास्तीति पृच्छति-'कहि णं भंते ! 'जंबुद्दीवे' इत्यादि।
मूलम्-कहि गं भंते ! जंबुद्दीवे दीवे णिसहे णामं वासहरपवए पण्णत्ते ?, गोयमा ! महाविदेहस्स बासस्स दक्षिणेगं हरिवासस्स उत्त रेणं पुरस्थिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चस्थिमलवणसमुदस्स पुरस्थिमेणं एत्थ णं जंबुद्दीवे दीवे णिसहे णामं वासहरपवए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए जाव पुढे पञ्चस्थिमिल्लाए जाव पुढे, चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउयसयाइं उव्वेहेणं सोलस जोयणसहस्साइं अ य बायाले जोयणसए दोणि य एगूणवीसइभाए जोयणस्स विक्खंभेणं, तस्स बाहा पुरस्थिमपञ्चत्थिमेणं वीसं जोयणसहस्साइं एगं च पण्णटुं जोषणसयं दुपिण य एगूणवीसईभाए जोयणस्त अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं जाव चउणवइं जोयणसहस्साइं एगं च छप्पण्णं जोयणसयं दुण्णि य एगूणवीसइभाए जोयणस्स आयामेणं ति, तस्स धणुं दाहिणेगं एगं जोयणसयसहस्सं चउवीसं च जोयणसहस्साई तिष्णि य छायाले जोयणसए णत्र य एगूणवीसइभाए जोयणस्त परिक्खेवेणं, रुयगसंठाणसंठिए सव्वतवणिजमए अच्छे, उभो पासिं दोहिं पउमवरवेइयाहिं दोहिं य वगसंडेहिं जाव संपरिक्खित्ते, णिसहस्त णं वासहरपव्वयस्स उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव आसयंति सयंति, तस्स णं बहुसमरमणिजस्स भूमिभागस्त बहुमज्झदेसभाए एत्थ णं महं एगे तिछि दहे णामं दहे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे चत्तारि जोयणसहस्साइं आयामेणं दो जोयणसहस्साइं विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे रययामयकूले, तस्स तिगिच्छिद्दहसूर्य के जैसे अरुण और कितनेक चन्द्र के जैसे श्वेत यहां मनुष्य है ऐसा भाव इस कथन का पुष्ट होता हैं । (से तेणटेणं गोयमा ! एवं वुच्चइ) अर्थ स्पष्ट है ॥१४॥ મનુષ્ય અહીં સૂર્ય જેવા અરુણ અને કેટલાક ચન્દ્ર જેવા શ્વેત મનુ અહીં વસે છે Aनत मार ॥ ४थनथी पुष्ट थाय छे. 'से तेणद्वेणं गोयमा ! एवं वुच्चई' અર્થ સ્પષ્ટ છે કે સૂ. ૧૪ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org