________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १४ हरिवर्षक्षेत्रनिरूपणम् नेतव्या ज्ञानविषयता प्रापणीया ज्ञेयेत्यर्थः. अथ हरिवर्षनामार्थ पिपृच्छिषुराह-'से केणटेणं भंते !' इत्यादि । 'से केणटेणं भंते ! एवं बुच्चइ हरिवासे२?' अथ केनार्थेन भदन्त ! एवमुच्यते-हरिव हरिवर्षम् , भगवानाह-'गोयमा !' हे गौतम ! 'हरिवासे णं वासे मणुया अरुणा अरुणोभासा सेया णं संखदलसण्णिकासा हरिवासे य इत्थ देवे महिद्धीए जाव पलिओवमहिईए परिक्सइ, से : तेणटेणं गोयमा! एवं वुच्चई" उत्तरसूत्रे हरिवर्षे खलु वर्षे मनुजाः-मनुष्याः अरुणाः-रक्तवर्णाः, अरुणं च किमपि चीनपिष्टादिकं वस्तु समीपवर्तिनि पदार्थेऽमास्वरतयाऽरुणप्रकाशं न तथेत्याह-अरुणावभासाः रक्तावभासनकारिणः केचिच्च श्वेताः शुक्लवर्णाः खलु ते कीदृश श्वेतवर्णाः ? इत्याह-शङ्खदल-सभिकाशाः शङ्खखण्डसदृशा इति तद्योगात्क्षेत्रमिदं हरिवर्षमुच्यते, अत्र हरिशब्दं सूर्यचन्द्रोभयपरः तथा यत् सूर्यवदरुणाः चन्द्रवच्छ्वेतास्तत्र मनुष्याः सन्तीति पर्यवसितम् , एवं तद्वत् अरुणावभासाः श्वेतावभासाः, हरय इव हरयो मनुष्याः, हरिशब्दस्य हरिसदृशे लक्षणयाऽभेदः, ततश्च हरिसदृश मनुष्ययुक्तस्वाक्षेत्रं हरय इति व्यवहियते, हरयश्च तद्वर्ष चेति हरिवर्षम् यदा च तादृशमनुष्ययोगाद् हरिशब्दः क्षेत्रार्थे वर्तते तदा क्षेत्राणां बहुत्व स्वभावाद् बहुवचनान्तः प्रयुज्यते 'यथा इरयो विदे. हाश्च पञ्चालादि तुल्या इति, यद्वा हरिवर्ष नामात्र देव आधिपत्यं परिपालयति तेन तद्योगादपि हरिवर्ष नाम वर्षमुच्यते ॥९० १४॥ दिशामें है (से केणटेणं भंते ! एवं बुच्चइ हरिवासे हरिवासे) हे भदन्त ! आप ऐसा किस कारण से कहते हैं कि यह क्षेत्र हरिवर्ष है ? अर्थात् इस क्षेत्र का ऐसा नाम होने का क्या कारण है ? उत्तर में प्रभु कहते है-(गोयमा ! हरिघासे णं वासे मणुथा अरुणा, अरुणो भासा, सेया णं संखदलसणिकासा हरिवासेय इत्थ देवे महिदिए जाव पलिओवमठिइए परिवसइ) हे गौतम ! हरिवर्षक्षेत्र में कितनेक मनुष्य अरुणवर्ण वाले हैं और अरुण जैसा ही उनका प्रतिभास होता है, तथा-कितनेक मनुष्य शसके खण्ड के जैसे श्वेतवर्ण वाले हैं इस कारण इनके योग से इस क्षेत्र का नाम 'हरिवर्ष' ऐसा कहा गया है, यहां हरिशब्द सूर्य एवं चंद्र इन दोनों को सूचित करने वाला है, अतः कितनेक 'से केणटेणं भंते ! एवं वुच्चइ हरिवासे हरिवासे' 3 RE ! २५ मे प्रमाणे ॥ ४२४थी કહે છે કે આ ક્ષેત્ર હરિવર્ષ છે? એટલે કે આ ક્ષેત્રનું નામ હરિવર્ષ શા કારણથી રાખपामा मावस छ ? वाम प्रभु ४९ छ-'गोयमा ! हरिवासेणं वासे मणुया, अरुणा अरुण्णोभ.सा, सेयाणं संखदलसण्णिकासा हरिवासेय इत्थ देवे महि द्धिए जाव पलिओवमठिइए परिवसई' 3 गौतम ! विष क्षेत्रमा ४ भायुसे ABY १ ॥ छ भने અરુણ જેવું જ તેમનું પ્રતિભાસન હોય છે, તેમજ કેટલાક માણસો શંખના ખંડ જેવા श्वेत वाणा छ मेथी मेमना योगथी या क्षेत्रनु नाम 'हरिवर्ष' मा ४३वामा આવેલ છે, અહીં “રિ’ શબ્દ સૂર્ય અને ચંદ્ર એ બંનેને સૂચિત કરે છે. એથી કેટલાક
ज०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org