SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२८ जम्बूदीपप्रज्ञप्तिसूत्रे टापातिवृत्तवैताढयपर्वतोपरि अरुणः अरुणनामकः देवः प्रतिगमति इलि विशेषः तत्र खलु क्षुद्र क्षुद्रामु वापीषु पुष्करिणीषु दीर्घिकासु गुञालिकासु सर पक्तिकालु सरः सरः--पङ्क्तिकासु बिलयक्तिषु बहूनि उत्पलानि कमलानि यावत् यावत्पदेच-"कुशुदसुभग सौगन्धिकपुण्डरीक शतपत्रसहस्रपत्राणि फुल्लानि केसरोगचितानि विकटापातिभानी" इत्येषां समहोबोध्यः, एषां व्याख्या १० पृष्टे गता, विकटापातिवर्णाभानि विकटापातिनो यो वर्णस्तस्य आभा कान्तिरिवाऽऽभा येषां तानि तथा, पूर्व देवभेदप्रदर्शनासारुणस्य देवस्योपादानम् अधुना तस्य वर्णनाय तदधिष्ठातृदेव उच्यते-अरुणश्चात्र देवः अत्र अस्मिन् विकटापातिवृत्तवैताढयपर्वते अरुणः-तन्नामा देवः तदधिष्ठातृदेवः परिवसतीत्यग्रिमेण सम्बन्धः, स कीदृशः इत्याह महद्धिकः, एतदुपलक्षणम् तेन 'महाद्युतिकः, महावलः, महायशाः महासौख्यः, महानुभावः पल्योपमस्थितिकः" इत्येषां सङ्ग्रहः, एषां व्याख्याऽष्टमसूत्रादयोध्या, एवम् अनेन प्रकारेण यावदक्षिणेन राजधानी मेरो दक्षिणस्यां दिशि राजधानी पर्यन्तवर्णनपद्धतिः में और उसके वर्णन में अन्तर है वहां पर छोटी बडी वापिकाएं, पुष्करिणियां दीर्घिका, गुंजालिका, आदि जलाशय हैं उनमें अनेक उत्पल, कमल, कुमुद, सुभग, सोगंधिक पुण्डरीक, शतपत्र, सहस्त्रपत्र आदि सदा प्रफुल्लित रहते हैं और इन सबकी प्रभा विकटाराती के वर्ण जैसी ही है यही सब कथन यहां यावत्पद से गृहीत हुआ है यहां जो ‘ण परं अरुणोदेदो' ऐसा पहिले कहकर के भी जो पुनः 'अरुणे य इत्थदेवे' ऐता पाठ कहा है वह इसके वर्णन के निमित्त कहा है पहिले का पाठ शब्दापाती वृत्तवैताढय के और विकटापाती वृत्तवैताढय के वर्णन में अन्तर प्रदर्शित करने के लिए कहा गया है-यह अरुण नामक देव महद्धिकदेव हैं उपलक्षणसे यह महाधुनिक, महावलिष्ठ, महायशस्वी, महासुखसंपन्न और एक पल्योपम की स्थितिवाला हैं इसकी राजधानी मेरुकी दक्षिण णेयव्या' ५२ से विटापाती वृत्तवैतादय यवत'नी ५२ २१२ नामे हे छे. એજ એના વર્ણનમાં તેનાં કરતાં વૈશિર્યો છે. ત્યાં નાની-મોટી વાપિકાએ, પુષ્કરિણીઓ દીધિંકાઓ, ગુંજાલિકાઓ વગેરેના રૂપમાં જલાશ છે. તે સર્વમાં અનેક ઉત્પલે, કમળે, કુમુદે, સુભગે, સગંધિ કે, પુંડરીકે, શતપત્ર, સહસ્ત્રપ વગેરે સર્વદા પ્રફુલ્લિત રહે છે. અને એ સર્વની પ્રભા વિકટાપાતીના વર્ણ જેવી જ છે. એ બધું કથન યાવત્ पहथी गृहीत थयेस छे. महीने 'णवरं अरुणो देवो' मे पान ४शन पुन: 'अरुणे य इत्थ देवे' मेवो । ४डेवामां आवे छे, सेना नना निमित्त ४९વામાં આવેલ છે. પહેલાના પાઠ શબ્દાપાતી વૃત્તવૈતાઢયના અને વિકટાપાતી વૃત્તવૈતાઢયના વર્ણનમાં અન્તર પ્રદર્શિત કરવા માટે કહેવામાં આવેલ છે. એ અરુણ નામક દેવ મહાદ્ધિક દેવ છે. ઉપલક્ષણથી એ મહાઇતિક, મહાબલિષ્ઠ, મહાયશસ્વી, મહામુખસંપન્ન અને એક પલ્યોપમ જેટલી સ્થિતિવાળે છે, એની રાજધાની મેરુની દક્ષિણ દિશામાં છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy