SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १५ निषधवर्षधरपर्वतनिरूपणम् १३१ स्त चउदिसि चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, एवं जाव आयामविक्खंभविहणा जा चेव महापउमद्दहस्स वत्तव्वया सा चेव तिगिछि दहस्स वि वत्तव्वया तं चेव पउमद्दहप्पमाणं अटो जाव तिगिछि वण्णाई धिई य इत्थदेवी महिड्डिया जाव पलिओवमट्टिईया परिवसइ, से तेणटेणं गोयमा ! एवं बुच्चइ तिगिछिदहे तिगिछिद्दहे ॥सू० १५॥ ___छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे निषधो नाम वर्षधरपर्वतः प्रज्ञप्तः, गौतम ! महाविदेहस्य वर्षस्य दक्षिणेन हरिवर्पस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे निषधो नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीनप्रतीचीनाऽऽयतः उदीचीनदक्षिणविस्तीर्णः द्विधा लवणसमुद्रं स्पृष्टः पौरस्त्यया यावत् स्पृष्टः पाश्चात्यया यावत् स्पृष्टः चत्वारि योजनशतानि ऊर्ध्वमुच्चत्वेन चत्वारि गव्यूतशतानि उद्वेधेन षोडश योजनसहस्राणि अष्ट च द्वाचत्वारिंशानि योजनशतानि द्वौच एकोनविंशतिभागौ योजनस्य विष्कम्भेण, तस्य बाहा पौरस्त्यपश्चिमेन विंशति योजनसहस्राणि एकं च पश्चषष्टं योजनशतं द्वौ च एकोनविंशतिभागौ योजनस्य अर्द्धभागं च आयामेन, तस्य जीवा उत्तरेण यावत् चतुर्नवतिं योजनसहस्राणि एकं च षट् पञ्चाशं योजनशतं द्वौ च एकोनविंशतिभागौ योजनस्य आयामेनेति, तस्य धनु: दक्षिणेन एकं योजनशतसहस्रं चतुर्विंशति च योजनसहस्राणि त्रीणि च षट्चत्वारिंशानि योजनशतानि नव च एकोनविंशति भागान् योजनस्य परिक्षेपेणेति रुचकसंस्थानसंस्थितः सर्वतपनीयमयः अच्छः उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां यावत् संपरिक्षिप्तः, निषधस्य खलु वर्षधरपर्वतस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, यावद् आसते शेरते तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागः अत्र खलु महानेकः तिगिछि (पुष्परजो) ह्रदो नाम हृदः प्रज्ञप्तः, प्राचीनप्रतीचीनायतः उदीचीन दक्षिण विस्तीर्णः चत्वारि योजनसहस्राणि आयामेन द्वे योजनसहस्र विष्कम्भेण दश योजनानि उद्वेधेन अच्छः श्लक्ष्णः रजतमयकूलः तस्य खलु तिगिछि (पुष्प रजो) हृदस्य चतुर्दिशि चत्वारि त्रिसोपानप्रतिरूपकानि प्रज्ञप्तानि, एवं यावत् आयामविष्कम्भविधूता (विहीना) या एव महापद्मदस्य वक्तव्यता सा एव तिगिछि (पुष्परजो) इदस्यापि वक्तव्या तदेव पद्महद प्रमाणम् अर्थों यावत् तिगिछि (पुष्परजो) वर्णानि, धृतिश्चात्र देवि महर्द्धिका यावत् पल्योपमस्थितिका परिवसति, अथ तेनार्थेन गौतम ! एवमुच्यते-तिगिछि (पुष्परजो) हृदः २ ॥५० १५॥ टीका-'कहि णं भंते ! जंबुद्दीवे २' इत्यादि, 'कहिणं भंते ! जंबुद्दीवे २ णिसहे णाम वासहरपव्वए पण्णत्ते' कुत्र खलु भदन्त ! जम्बूद्वीपे द्वीपे निषधो नाम वर्षधरपर्वतः प्रज्ञप्तः ? भगवानाह-'गोयमा' हे गौतम ! 'महाविदेहस्स वासस्स दक्खिणेण हरिवासस्स उत्तरेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy