________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १४ हरिवर्षक्षेत्रनिरूपणम् पव्वयस्त उत्तरेणं पुरस्थिलवणसमुदस्स पञ्चत्थिमेणं पञ्चस्थिमलवणसमुदस्त पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते, एवं जाय पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुदं पुरे, अट्ठ जोयणसहस्साई चत्तारि य एगवीसे जोयणसए एगं च एगूणवीसइ भागं जोयणस्त विकलंभेणं, तस्स बाहा पुरथिमञ्चत्थिमेणं तेरस जोयणसहस्साइं तिण्णि य एगसट्टे जोयणसए छच्च एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणंति, तस्स जीवा उत्तरेणं पाईणपडीजयया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव लवणसमुदं पुट्टा तेवत्तरि जोयणसहस्साइं णव य एगुत्तरे जोयसए सत्तरस य एगणवीसइभाए जोयणस्स अद्धभागं च आयामेणं, तस्सधणुं दाहिणेणं चउरासीइं जोयणसहस्साइं सोलस जोयणाई चत्तारि एणवीसइभाए जोयणस्स परिक्खेवेणं! हरिवासस्स णं भंते! वासस्सकेरिसए आगरभावपडोपारे पप्णत्ते१, गोयमा! बहुसारमाणिज्जेभूमिभागे पण्णत्ते जाव मणीहिं तणेहि य उवसोभिए एवं मणीणं तणाण य वण्णो गंधो फासो सदो भाणियव्वो, हरिवासे णं तत्थर देसे तहिर बहवे खुड्डाखुड्डियाओ एवं जो सुसमाए अणुभाओ सो चेव अपरिसेसो वत्तवोत्ति ! कहि णं भंते ! हरिवासे वासे वियडावई णामं वटवेयद्धपव्वए पण्णत्ते ? गोयमा! हरीए महाणईए पञ्चस्थिमेणं हरिकंताए महाणईए पुरथिमेणं हरिवासस्स बहुमज्झदेसभाए एत्थ णं वियडावई णाम वट्टवेयद्धपत्रए पण्णत्ते, एवं जो चेव सदावइस्स विक्खंभुच्चत्तुव्वेह परिक्खेवसंठाणवण्णावासो य सो चेव वियडावइस्स वि भाणियव्वो, णवरं अरुणो देवो पउमाइं जाव वियडावइवण्णाभाई अरुणे य इत्थ देवे महिद्वीए एवं जाव दाहिणेणं रायहाणी णेयव्वा, से केणट्रेणं भंते ! एवं वुच्चइ. हरिवासे हरिवासे?, गोयमा! हरिवासे णं मणुआ अरुणा अरुणो भासा सेया पं. संखदलसपिणकासा हरिवासे य इत्थ देवे महिद्धीए जाव
ज. १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org