________________
१२०
जम्बूद्वीपप्रज्ञप्तिसूत्रे
पर्वतं प्रणिधाय प्रतीत्य अपेक्ष्येत्यर्थः आयामोचत्वोद्वेवविष्कम्भपरिक्षेपेण अत्रायामादीनां समाहारद्वन्द्वस्तेनैकवद्भावः तत्र क्षुद्र हिनवदुच्चत्वापेक्षया प्रस्तुतो गिरिः महत्तरक एव अतिमहानेव आयामापेक्षया दीर्घतरक एव अतिदीर्घ एव, एवमुद्वेधाद्यपेक्षयाऽपि क्षुद्र हिमवतोऽयं गिरि महोद्वेषयुक्तः महाविष्कम्भयुक्तः महापरिक्षेत्रको भावनीयः । इत्येवं महाहिमवतो नाम्नो हेतुमुक्त्वा हेत्वन्तरमाह - 'महाहिमवतेय इत्थ देवे महिद्धीए जाव परियवमट्ठिए परिवस' महाहिमवांश्चात्र देवः परिवसतीत्यग्रिमेणान्वयः स कीदृश: ? इत्याह-महर्द्धिको यावत् पल्योपमस्थितिकः - महर्द्धिक इत्यारभ्य पल्योपमस्थितिक इत्यन्तपद सङ्ग्रहः साथSष्टमसूत्रस्थ विजयदेवाधिकाराद् बोध्यः || सू० १३ ॥
अथ हरिवर्षनामक वर्षवक्तव्यमाह - 'कहिणं भंते' इत्यादि ।
(C
मूलम् - कहि णं भंते ! जंबुद्दीवे दीवे हरिवासे णामं वा पणते ? गोयमा । णिसहस्स वासहरपव्त्रयस्स दक्खिणेणं महाहिमवंतवासहरमवान् ऐसा नाम कहा गया है उसका कारण क्षुद्र हिमवान् वर्षधर पर्वतकी अपेक्षा इसका आयाम इसका उच्चत्व, इसका विष्कम्भ और इसका परिक्षेप यह सब अत्यधिक है, दीर्घतर है, 'अर्थात् क्षुद्रहिमवान् पर्वतकी उच्चता की अपेक्षा यह गिरि महत्तरक है अतिमहार है और आयामकी अपेक्षा दीर्घतरक है इसी तरह उद्वेध आदि की अपेक्षा यह गिरि क्षुद्रहिमवान् के उद्वेधादिकी अपेक्षा महाउद्वेधवाला है महाविष्कंभवाला है और महापरिक्षेपवाला है । अथवा हे गौतम! इस वर्षधर का जो ऐसा नाम हुआ है उसना कारण यह भी है कि इसमे महाहिमवान् नामका एक देव रहता है यह देव महर्द्धिक आदि विशेषणों वाला है यावत् इसकी एक पल्पोषम की आयु है । यहाँ यावत्पद से संग्राह्य पाठ को अष्टमसूत्रस्थ विजय देवाधिकार से जान लेना चाहिए || १३ || परिवसइ' हे गौतम! मे वर्षधर पर्वतं ? महाहिमवान् खेवु नाम लेवामां आवेल છે તેનું કારણ ક્ષુદ્રાહમવાન્ ધર પર્વતની અપેક્ષાએ એના આયામ એની ઊંચાઇ એના વિષ્ણુભ અને એના પરિક્ષેપ એ બધું મહાન્ છે, અધિક છે, દીર્ઘતર છે.’ એટલે કે ક્ષુદ્રહિમવાન્ પવતની ઉચ્ચતાની અપેક્ષાએ એ ગિરિ મહત્તરક છે. અતિ મહાન છે અને આયામની અપેક્ષાએ દીતરક છે. આ પ્રમાણે ઉદ્વેધની અપેક્ષાએ એ ગિરિ ક્ષુદ્રહિંમવાના ઉદ્દેધાદિની અપેક્ષાએ મહા ઉદ્વેધવાળા છે મહાવિભવાળે છે અને મહા પરિક્ષેપવાળે છે. અથવા હું ગૌતમ! એ વધરનું જે એવું નાપ પ્રસિદ્ધ થયુ છે તેનું કારણ આ પણ છે કે એમાં મહિમાન્ નામે એક ધ્રુવ રહે છે. આ દેવ મિ વગેરે વિશેષણાવાળા છે યાવત્ એનું એક પલ્ટેપમ પદ્મથી સંગ્રાહ્ય પાને અષ્ટમ સુન્નસ્થ વિજય દેવાધિકારથી જાણી લેવા જોઇએ. ॥ સૂ. ૧૩ ॥
જેટલુ આયુ છે. અહીં યાવત્
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org