________________
१२२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
पलिओ महिइए परिवसइ, से तेणçणं गोयमा ! एवं बुच्चइ ॥ सू० १४॥
छाया -क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे हरिवर्ष नाम वर्ष प्रज्ञप्तम् ?, गौतम ! निषधस्य वर्ष दक्षिणेन महाहिमवद्वर्षधरपर्वतस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवणस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे हरिवर्ष नाम वर्षे प्रज्ञप्तम एवं यावत् पाश्चात्यया कोटचा पाश्वात्यं लाणसमुद्रं स्पष्टम् अष्ट योजनसहस्राणि चत्वारि च एकविंशानि योजनशतानि एकं च एकोनविंशतिभागं योजनस्य विष्कम्भेण, तस्य बाहा पौरस्त्यपश्चिमेन त्रयोदशयोजन सहस्राणि त्रीणि च एकषष्टानि योजनशतानि षटे व एकोनविंशतिभागान् योजनस्य अर्द्धमागं च आयामेनेति, तस्य जीवा उत्तरेण प्राचीनप्रतीचीनाssयता द्विधा लवणसमुद्रं स्पृष्टा पौरस्त्यया कोटया पौरस्त्यं यावत् लवणसमुद्रं त्रिशतानि योजन सहस्राणि नव च एकोत्तराणि योजनशतानि सप्तदश च एकोनविंशतिभागान् योजनस्य अर्द्धभागं च आयामेन, तस्य धनुः दक्षिणेन चतुरशीतानि योजनसहस्राणि षोडश योजनानि चतुर एकोनविंशतिभागान योजनस्य परिक्षेपेण । हरिवर्षस्य खलु भदन्त ! वर्षस्य कीदृशः आकारभावप्रत्यवहारः प्रज्ञप्तः ?, गौतम ! बहुसमरमणीयो भूमि भागः प्रज्ञप्तः यावद् मणिभिस्तृणैवोपशोभितः, एवं मणीनां तृणानां च वर्णो गन्धः स्पर्शः शब्दो भणितव्यः, हरिवर्षे खलु तत्र २ देशे तत्र २ बहवः क्षुद्राक्षुद्रिका एवं च य एव सुषमाया अनुभावः स एव अपरिशेषो वक्तव्य इति । क्व खलु भदन्त ! हरिवर्षे वर्षे विकापाती नाम वृत्तवैताढ्यपर्वतः प्रज्ञप्तः ?, गौतम ! हरिता महानद्याः पश्चिमेन हरिकान्ताया महानद्याः पौरस्त्येन हरिवर्षस्य वर्षस्य वहुमध्यदेश मागः अत्र खलु विकटापाती नाम वृत्तवैताढ्य पर्वतः प्रज्ञप्तः, एवं य एव शब्दापातिनो विष्कम्भोच्चत्वोद्वेष परिक्षेप संस्थानवर्णावासश्च स एव विकटापा तिनोऽपि भणितव्यः, नवरम् अरुणो देवः पद्मानि यावत विकटापाति वर्णाभानि अरुणोऽत्र देवो महर्द्धिक एवं यावत दक्षिणेन राजधानी नेतव्या, अथ केनार्थेन भदन्त ! एवमुच्यते हरिवर्ष वर्षम् ?, गौतम ! हरिवर्षे खलु वर्षे मनुजा अरुणा अरुणावभासाः श्वेताश्च शङ्खदलसन्निकाशाः, हरिवर्षश्चात्र देवो महर्द्धिको यावत् पल्योपमस्थितिकः परिवसति ॥ सू० १४ ॥
टीका- 'कहि णं भंते ! जंबुद्दीवे दीवे हरिवासे णामं वासे पत्ते' क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे हरिवर्ष नाम वर्ष प्रज्ञप्तम् 2, 'गोयमा ! णिसहस्स वासहरपव्वयस्स दक्खिणेणं हरिवर्षनामक क्षेत्रकी वक्तव्यता
कहि णं भंते ! जम्बुद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते'
टीकार्थ- गौतमस्वामीने प्रभु से इस सूत्र द्वारा ऐसा पूछा है - ( कहि णं भंते ! હરિવષ નામક ક્ષેત્રની વક્તવ્યતા
'कहि णं भंते! जम्बुद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते' इत्यादि
टीडार्थ- गौतमे अलुने या सूत्र वडे व अश्न यछे ! 'कहि णं भंते जम्बुद्दीवे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International