SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११२ जम्बूद्वीपप्रज्ञप्तिसूत्रे महानदी 'जहा रोहियंसा' यथा-येन प्रकारेण आयामादिना रोहितांशा महानदी वर्णिता 'तहा पवाहे य मुहे य भाणियब्या' तथा तेन प्रकारेण प्रवाहे निर्गमे च पुनः मुखे समुद्रप्रवेशे च भणितव्या वर्णनीया, इति एतद्वर्णनं किम्पयन्तम् ? इत्याह-'जाव संपरिक्खिता' यावत् संपरिक्षिप्तेति-तथाहि-रोहिता खलु प्रवहे अर्द्धत्रयोदश योजनानि विष्कम्भेण, क्रोशमुद्वेधेन तदनन्तरं च खलु मात्रया२ परिवर्धमाना२ मूखमूले पञ्चविंशं योजनशतं, विष्कम्भेण अर्धतृतीयानि योजनानि उद्वेधेन उभयोः पाश्चयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां संपरिक्षिप्तेति वर्णनं रोहितांशा महानद्यधिकाराबोध्यम् , ___ अथ हरिकान्ता नदीवक्तव्यतामाह-'तस्स शं महापउमदहस्स' इत्यादि तस्य खलु महापदमहदस्य 'उत्तरेणं तोरणेणं' औत्तरेण तोरणेन बहिरेण 'हरिकंता महाणई पवुढा समाणी जैसा ही इस नदी के आयाम आदि का वर्णन है इसलिये-(पवाहेअखे अ भा. णियवा) प्रवाह-निर्गम-में और मुख समुद्र प्रवेश में-जैसा कथन-'जाव संपरिक्खित्ता' इस पाठ तक रोहितांशा के प्रकरण में किया गया है वह सब कथन यहां पर भी जानलेना चाहिये-जैसे-'रोहिता प्रवह में-द्रह निर्गम में-विष्कम्भ की अपेक्षा १२॥ योजन हैं और उद्वेध की अपेक्षा १ कोशकी है इसके बाद थोडी २ बढती हुइ वह मुखमूलमे १२५ योजन के विष्कम्भवाली हो गई है और २॥ योजन प्रमाण :उद्वेधवाली हो गई है । तथा यह दोनों पार्श्व भाग में दो पदमवरवेदिकाओं से एवं दो वनषण्डों से घिरी हुई है ऐसा यह वर्णन रोहितांश महानदी के अधिकार से जानलेना चाहिये । हरिकान्तानदीवक्तव्यता (तस्स णं महापउमद्दहस्स उत्तरिल्लेणं तोरणेणं हरिकंता महाणई पढा समाणी सोलस पंचुत्तरे जोयणसए पंचय एगृणवीसइभाए जोयणस्स उत्तराभिરોહિતાંશા મહાનદીના વર્ણન જેવું જ એ મહા નદીના આયામ વગેરેનું વર્ણન છે. मेथी 'पवाहेअमुखे अ भाणियव्वा' प्र-निगममा भने भु५ समुद्र प्रवेशमा रे ४थन-'जाव संपरिक्खित्ता' मा ५४ सुधी शतांशान घरमा ४वामां आवे छे, ते બધું કથન અહીં પણ જાણી લેવું જોઈએ. જેમકે રેહિતા પ્રવાહમાં-દ્રહ નિર્ગમમાંવિધ્વંભની અપેક્ષાએ તે ૧૨ એજન છે અને ઉદ્દેધની અપેક્ષા છે ૧ ગાઉ પ્રમાણ છે. ત્યાર બાદ સ્વલ્પ પ્રમાણમાં અભિવદ્ધિત થતી તે મુખ મૂળમાં ૧૨૫ પેજન જેટલા વિઠંભવાળી થઈ ગઈ છે. અને રા જન પ્રમાણે ઉપવાળી થઈ ગઈ છે. તેમજ એ અને પાશ્વ ભાગમાં બે પદ્મવર વેદિકાઓથી તેમજ બે વનખંડોથી આવૃત છે. એવું આ વર્ણન હિતાંશ મહાનદીના અધિકારમાંથી જાણી લેવું જોઈએ. હરિકાન્તા નદી વક્તવ્યતા 'तस्सणं महापउमदहस्स उत्तरिल्लेणं तोरणेणं हरिकता महाणई पवूढा समाणी सोलस www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy