________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० १२ महापद्महद स्वरूपनिरूपणम्
१११
भणितव्यः वक्तव्यः । अथास्या रोहिताया लवणसमुद्रगमनप्रकारमाह - ' तस्स णं' इत्यादि, 'तस्स णं रोहियप्पवाय कुंडस्स दक्खिणिल्लेणं तोरणेणं' तस्य खल रोहिता प्रपातकुण्डस्य दाक्षिणात्येन तोरणेन - बहिर्द्वारेण 'रोहिया महाणई पवूढा समाणी' रोहिता महानदी प्रव्यूहा - निःसृता सती 'हेमवयं वासं एज्जेमाणी२' हैमवतं वर्षे प्रति एजमाना २ - आगच्छन्ती २ 'सदावइवट्टवेयद्धपच्त्रयं' शब्दापातिनं शब्दापातिनामानं वृत्तत्वैताढ्यपर्वतम् 'अद्ध जोयणेणं' अर्धयोजनेन - क्रोशद्वयेन 'असंपत्ता' असम्प्राप्ता असंस्पृष्टा दूरस्थितेत्यर्थः, 'पुरस्थाभिमुही' पूर्वाभिमुखी 'आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी विभयमाणी ' आवृत्ता - परावृत्ता सती हैमवतं तन्नामकं वर्षे द्विधा विभजमानार द्विभागं कुर्वाणार 'अट्ठावीसाए सलिलासहस्सेहिं समग्गा' अष्टाविंशत्या - अष्टाविंशति संख्यकैः सलिलासहस्रैः - महानदी सहस्रैः समग्रा सम्पूर्णा भरतनद्यपेक्षया द्विगुणनदीपरिवृतत्वात्, 'अहे जगई' अधःअधोभागे जगतीं जम्बूद्वीपभूमिं 'दालइत्ता पुरत्थिमेणं' दारयित्वा भित्वा पौरस्त्येन पूर्वभागेन 'लवणसमुद्दे समप्पेइ' लवणसमुद्रं समुपैति प्रविशति, 'रोहियाणं' इयं रोहिता खलु वर्णन जैसा तीसरे सूत्र में किया गया है वैसा ही यहां पर करलेना चाहिये (तस्स णं रोहिप्पवायकुण्डस्स दाक्खिणिल्लेणं तोरणेणं रोहिया महाणई पढा समाणी हेमवयवास एज्जेमाणी २ सहावई वहवे अद्धपव्वयं अद्धजोयणेणं असंपत्ता पुरस्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा बिभगमाणी २ अड्डाबीसाए सलिला सहस्सेहिं समग्गा आहे जगईं दालहन्ता पुरस्थिमेणं लवणसमुहं समप्पे ) उस रोहित प्रापातकुण्डकी दक्षिणदिशा के तोरण से रोहिता नामकी महानदी निकली है वह हैमवत क्षेत्रकी ओर आती २ शब्दापाती वृत्तवैताढ्य पर्वत से दो कोश दूर रहकर फिर वहां से वह पूर्वदिशा की ओर लौटती है और हैमवत क्षेत्र को दो विभागों में विभक्त करती हुई २८ हजार परिवार भूत नदियों से युक्त होकर जम्बूद्वीप की जगती को भेदती हुई पूर्व लवण समुद्र में मिलती है (रोहिआणं जहा रोहिअंसा) रोहितांशा महानदी के वर्णन के
જેટલું છે. કંઈક કમ એક ગાઉ જેટલી એની ઊંચાઈ છે વગેરે રૂપમાં અહીં શેષ वार्डन ग्रीन सूत्र भुसम सेवु ले थे. 'तरस णं रोहियपवायकुण्डस्स दखिपिल्लेणं तोरणेणं रोहिया महाणई पवूढा समाणी हेमवयवासं एज्जेमाणीर सदावई वट्टवेअद्धपव्त्रयं अद्धजोयणेणं असंपत्ता पुरत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहि समग्गा अहे जगई दालइत्ता पुरत्थिमेणं लवणसमुदं समવેટ રાહિત પ્રપાત કુંડની દક્ષિણ દિશાના તારણાથી રહિત નામક મહા નદી નીકળે છે. તે નદી હૈમવત ક્ષેત્ર તર્કુ પ્રવાહિત થતી શબ્દાપાતી વૃત્ત વૈતાઢય પર્વતથી એ ગાઉ દૂર રહોને પછી ત્યાંથી તે પૂર્વ દિશા તરફ પાછી ફરે છે. અને તે હૈમવત ક્ષેત્રને એ વિભાગેામાં વિભક્ત કરતી ૨૮ હાર પરિવાર ભૂત નદીએ।ર્થી યુક્ત થઈ ને જમ્મૂद्वीपनी भगतीने लेहित रती पूर्व व समुद्रमां भणे छे. 'रोहिआणं जहा रोहिअंसा'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org