________________
१०४
जम्बूद्वीपप्रज्ञप्तिसूत्रे
यथा रोहितांशा तथा प्रवाहे च मुखे च भाणितव्येति यावत् संपरिक्षिप्ता । तस्य खलु महापद्महूदस्य औतराहेण तोरणेन हरिकान्ता महानदी प्रव्यूहा सती षोडश पश्चोत्तराणि योजनशतानि पञ्च च एकोनविंशतिभागान योजनस्य उत्तराभिमुखी पर्वतेन गत्वा महाघटमुख प्रवृत्तकेन मुक्तावलिहारसंस्थितेन सातिरेक द्वियोजनशतिकेन प्रपातेन प्रपतति, हरिकान्ता महानदी यतः प्रपतति अत्र खलु महती एका जिब्भिका प्रज्ञप्ता, द्वे योजने आयामेन पञ्चविंशति योजनानि विष्कम्भेण अर्द्ध योजनं बाहल्येन मकरमुखविवृतसंस्थानसंस्थिता सर्वरत्नमयी अच्छा, हरिकान्ता खलु महानदी यत्र प्रपतति अत्र खलु महदेकं हरिकान्ता प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम्, द्वे च चत्वारिंशे योजनशते आयामविष्कम्भेण सप्त एकोनषष्टानि योजनशतानि परिक्षेपेण अच्छम् एवं कुण्डवक्तव्यता सर्वा नेतव्या यावत् तोरणाः, तस्य खलु हरिकान्ता प्रपातकुण्डस्य बहुमध्यदेशभागः अत्र खलु महानेको हरिकान्ता द्वीपो नाम द्वीपः प्रज्ञप्तः द्वात्रिंशतं योजनानि आयामविष्कम्भेण एकोत्तरं योजनशतं परिक्षेपेण द्वौ क्रोशावुच्छ्रितो जलान्तात्, सर्वरत्नमयः अच्छः, स खलु एकया पद्मक्रवेदिकया एकेन च वनपण्डेन यावत् संपरिक्षिप्तः, वर्णको भणितव्य इति, प्रमाणं च शयनीयं च अर्थश्च भणितव्यः, तस्य खलु हरिकान्ताप्रपातकुण्डस्य औत्तराहेण तोरणेन यावत् प्रव्यूढा सती हरि वर्ष वर्षम् जमाना २ विकटापातिनं वृत्तवैताढचं योजनेनं असम्प्राप्ता पश्चिमाभिमुखी आवृत्ता सती हरिवर्ष द्विधा विभजमाना २ पट् पञ्चाशता सलिलासहस्रैः समग्रा अधो जगतीं दलयित्वा पश्चिमेन लवणसमुद्रं समुपैति हरिकान्ता खलु महानदी प्रहे पञ्चविंशति योजनानि विष्कम्भेण अर्द्धयोजनमुद्वेधेन तदनन्तरं च खलु मात्रयार परिवर्द्धमाना२ मुखमूले अर्द्धतृतीयानि योज - नशतानि विष्कम्भेण पञ्च योजनानि उद्वेधेन, उभयोः पार्श्वयोः द्वाभ्यां पदमवरवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां संपरिक्षिप्ता ।। सू० १२ ।।
टीका - 'महाहिमवंतस्स णं' इत्यादि, 'महाहिमवंतस्स णं बहुमज्झदेसभाए एत्य णं एगे महामहे णामं दद्दे पण्णत्ते' महाहिमवतः खलु बहुमध्यदेशभागः, अत्र खलु एको महापद्महदो नामा हृदः प्रज्ञप्तः, 'दो जोयणसहस्साइं आयामेणं एगं जोयणसहस्सं विक्खंभेणं
अब सूत्रकार हूद द्रह का स्वरूप दिखलाते हैं
'महाहिमवंतस्स णं बहुमज्झदेसभाए एत्थ णं' इत्यादि
टीकार्थ - 'महाहिमवंतस्स बहुमज्झदेसभाए' महाहिमवंत पर्वत के ठीक बीच में 'एगे' एक 'महापउमद्दहे पण्णत्ते' महा पद्मद्रह कहा गया है 'दो जोयणહવે સૂત્રકાર હૃદ–દ્રહનું સ્વરૂપ સ્પષ્ટ કરે છે 'महाहिमवतस्स णं बहुमज्झदेसमाए इत्यादि
'महावितरणं बहुमज्झ देसभाएँ' भडाडिभवन्त यवर्तना हो मध्य भागभां 'एंगे' 'महापमद्द पण्णत्ते' भडा पद्मगड भावे छे. 'दो जोयणसहस्साई आयामेणं पगं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org