________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० १२ महापद्महस्वरूपनिरूपणम्
१०३
समागी हरिवासं दुहा विभयमाणी विभयमाणी छप्पण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दलइत्ता पञ्चत्थिमेणं लवणसमुद्द समप्पेड़, हरिकंताणं महाणई पवहे पणवीसं जोयणाई विक्खंभेणं अद्धजोयणं उव्वेहेणं तयणंतरं च णं मायाए मायाए परिवद्धमाणी २ मुहमूले अद्धा इजाई जोयणसयाई विक्खंभेणं पंच जोयणाई उब्वेहेणं, उभओ पासिं दोहिं परमवरवेइयाहिं दोहिं य वणसंडेहिं संपरिक्खित्ता || सू० १२ ॥
छाया - महाहिमवतः खलु बहुमध्यदेशभागः अत्र खलु एको महापद्महूदो नाम हूदः प्रज्ञप्तः, द्वे योजनसहस्रे आयामेन, एकं योजनसहस्रं विष्कम्भेण, दस योजनानि उद्वेधेन अच्छः रजतमयकूलः, एवमायामविष्कम्भविधूना (विहीना ) यैव पद्महृदस्य वक्तव्यता सैव नेतन्या, पद्मप्रमाणं द्वे योजने, अर्थो यावत् महापद्महूदवर्णाभानि, ह्रीश्चात्र देवी यावत् पस्योपमस्थितिका परिवसति स एतेनार्थेन गौतम । एवमुच्यते, अथ च खलु गौतम ! महापद्मइदस्य शाश्वतं नामधेयं प्रज्ञप्तम् यन्न कदाचिन्नासीत् ३, तस्य खलु महापद्महूदस्य दाक्षिणात्येन तोरणेन रोहिता महानदी प्रव्यूढा सती षोडश पश्चोत्तराणि योजनशतानि पञ्च च एकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्त केन मुक्तावलिहार संस्थितेन सातिरेक द्वि योजनशतिकेन प्रपातेन प्रपतति, रोहिता खलु महानदी यतः प्रपतति अत्र : खलु महती एका जिह्विका प्रज्ञप्ता, सा खलु जिह्विका योजनमायामेन अर्द्ध त्रयोदशयोजनानि विष्कम्भेण क्रोशं बाहल्येन मकरमुखविवृतसंस्थानसंस्थिता सर्वरत्नमयी अच्छा, रोहिता खलु महानदी यत्र प्रपतति अत्र खलु महदेकं रोहितापातकुण्डं नामकुण्डं प्रज्ञप्तम्, सविंशति योजनशतम् आयामविष्कम्भेण प्रज्ञप्तः त्रीणि अशीतानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण दश योजनानि उद्वेधेन अच्छं श्लक्ष्णं स एव वर्णकः, वज्रतलं वृत्तं समतीरं यावत् तोरणाः, तस्य खलु रोहिता प्रपातकुण्डस्य बहुमध्यदेशभागः, अत्र खल महान एको रोहिता द्वीपो नाम द्वीपः प्रज्ञप्तः, षोडश योजनानि आयामविष्कम्भेण सातिरेकाणि पञ्चाशतं योजनानि परिक्षेषेण द्वौ क्रोशौ उच्छ्रितो जलान्तात् सर्ववज्रमयः अच्छः, स खलु एकया पद्मवरवेदिकया एकेन च वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, रोहिता द्वीपस्य खलु द्वीपस्य उपरि बहुसमरमणीयो भूमि भागः प्रज्ञप्तः, तस्य खल बहुसमरमणीयस्य भूमिमागस्य बहुमध्यदेशभागः, अत्र खलु महदेकं भवनं प्रज्ञप्तम्, क्रोशमायामेन शेषं तदेव प्रमाणं च अर्थ भणितव्यः । तस्य खलु रोहिताप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन रोहिता महानदी प्रव्यूढा सती हैमवतं वर्षम् एजमाना २ शब्दापातिनं वृत्तवैताढ्यपर्वतम् अर्द्धयोजनेन असम्प्राप्ता पौरस्त्याभिमुखी आवृत्ता सती हैमवतं वर्षे द्विधा विभजमानार अष्टाविंशत्या सलिला सहस्रैः समग्रा अधो जगतीं दलयित्वा पौरस्त्येन लवणसमुद्रं समुपैति, रोहिता खल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org