SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १० हैमवतवर्षस्य नामार्थनिरूपणम् भोगे हेममयी शिला उपस्थापयतीति उपचारेण ददातीत्युक्तम् , तथा-नित्यं हेम दवा नित्यं कालत्रयेऽपि हेम प्रकाशयति प्रकटयति ततो हेमनित्य योगिप्रशस्तं वाऽस्त्यस्येति हेमवत हेमवदेव हैमवतम् प्रज्ञादित्वात स्वार्थेऽण प्रत्ययोऽत्र बोध्यः, अत्र-अस्मिन् हैमवते वर्षे हैमवतो नाम देवःपरिवसति, स कीदृशः ? इत्यादि, महर्द्धिको यावत् पल्योपमस्थितिका, अत्र यावत्पदेन संग्राह्यानां पदानां सङ्ग्रहोऽर्थश्चाष्टमसूत्राद् बोध्यः, तेन हैमवत देव युक्तत्वाद् वर्षमिदं हैमवतमिति व्यवहियते, यद्वा-स्वामित्वेन हैमवतोऽस्यास्तीति हैमवतमिति अर्श आदित्वादप्रत्ययान्तं बोध्यम् इति तत् हैमरतं तेन अनन्तरोक्तेन अर्थेन कारणेन हे गौतम ! एवमुच्यते हैंमवतं वर्ष हैमवतं वर्षमिति ॥ सू० १०॥ अथास्यैवोत्तरतः सीमाकारिणं वर्षधरभूधरं प्रदर्शयितुमाह-'कहिणं भंते' इत्यादि । ___ मूलम्-कहि णं भंते ! जंबुद्दीवे दीवे महाहिमवंते णानं वासहर पव्वए पण्णत्ते ?, गोयमा ! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरथिम लवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाहिमवंते णामं वासहरपब्बए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए जाव पुढे पञ्चथिमिल्लाए चार से कहदिया है तथा युगल मनुष्यों को सुवर्ण देकर के वह उसी सुवर्ण का प्रकाश करता है सुवर्ण शिला पट्टकादि रूपमें प्रदर्शन करता है-अर्थात् प्रशस्त सुवर्ण-इसके पास है-एसा ही मानो अपना प्रशस्त वैभव यह इस रूप से प्रकट करता है परिस्थितियों से भी इसका नाम हैमवत् ऐसा कहा गया है तथा 'हेमवए अ इत्थ देवे महिद्धीए पलिओवमट्टिइए परिवसइ से तेणटेणं गोयमा! एवं वुच्चइ हेमवए वासे-हेमवएवासे' हैमवत् नाम का देव इसमें रहता है यह हैमवत् देव महद्धिक देव है और पल्योपम की इसकी स्थिति है इस कारण से भी हे गौतम ! इसका नाम हैमवत् ऐसा कह दिया गया है ॥ १० ॥ સુવર્ણ આપીને તે તેજ સુવર્ણનો પ્રકાશ કરે છે, સુવર્ણ શિલાપટ્ટકાદિ રૂપમાં પ્રદર્શન કરે છે અર્થાત્ પ્રશસ્ત સુવર્ણ એની પાસે છે, એ અભિપ્રાયથી જાણે કે એ પોતાને પ્રશસ્ત વૈભવ એ રૂપમાં પ્રકટ ન કરતા હોય. આમ પરિસ્થિતિઓને અનુલક્ષીને પણ मेनु नाम भवत' सयु ४उवामां आवे छे. तेभा 'हेमवए अ इत्थ देवे महिद्धीए पलिओवमद्विइए परिवसइ से तेणटेणं गोयमा ! एवं वुच्चइ हेमवए वासे हेमवए वासे' હૈમવત નામક દેવ એમાં રહે છે–એ હૈમવત દેવ મહદ્ધિક દેવ છે અને પાપમ જેટલી એની સ્થિતિ છે. આ કારણથી પણ હે ગૌતમ ! એનું નામ “હેમવત” એવું કહેવામાં આવેલ છે, જે સૂવ ૧૦ | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy