SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे कोडीए पञ्चस्थिमिल्लं लवणसमुई पुटे दो जोयणसयाई उद्धं उच्चत्तणं पण्णासं जोयणाई उव्वेहेणं चत्तारि जोयणसहस्साइं दोषिण य दसुत्तरे जोयणसए दस य एगूणवीसइभाए जोयणस्स विक्खंभेणं, तस्स बाहा पुरथिमपञ्चत्थिमेणं णव जोयणसहस्साई दोण्णि य छावत्तरे जोयणसए णव य एगूणवीसईभाए जोयणस्त अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्टा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पञ्चस्थिमिल्लाए जाव पुट्ठा तेत्रणं जोयणसहस्साइं णब य एगतीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स किंचि विसेसाहिए आयामेणं, तस्स धणुं दाहिणेणं सत्तावणं जोयणसहस्लाई दोषिण य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्त परिक्खेवेणं, रुयगसंठाणसंठिए सव्वरयणामए अच्छे उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं य वणसंडेहिं संपरिक्खित्ते । महोहिमवंत. स्स णं वासहरपव्वएस्स उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव णाणाविह पंचवण्णेहिं मणीहि य तणेहि य उवसोहिए जाव आसयति सयंति य ॥सू० ११॥ छाया-क्य खलु भदन्त ! जम्बूद्वीपे द्वीपे महाहिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः १, गौतम ! हरिवर्पस्य दक्षिणेन हैमवतस्य वर्षस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन, पश्चिमलबणसमुद्रस्य पौरस्त्येन, अत्र खलु जम्बूद्वीपे द्वीपे महाहिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीन प्रतीचीनाऽऽयतः उदीचीन दक्षिणविस्तीर्णः पल्यङ्कसंस्थानसंस्थितः द्विधालवणसमुद्रं स्पृष्टः पौरस्त्यया कोटया यावत् स्पृष्टः पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्र स्पृष्टः द्वे योजनशते ऊर्ध्वमुच्चत्वेन पञ्चाशतं योजनानि उद्वेघेन, चत्वारि योजनसहस्राणि द्वे च दशोत्तरे योजनशते दश च एकोनविंशतिभागान योजनस्य विष्कम्भेण, तस्य बाहा पौरस्त्यपश्चिमेन नव योजनसहस्राणि द्वे च द्वा सप्तते योजनशते नव च एकोनविंशतिभागान् योजनस्य अर्द्ध भागं च आयामेन, तस्य जीवा उत्तरेण प्राचीनप्रतीचीनाऽऽयता द्विधा लवणसमुद्रं स्पृष्टा पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा पाश्चात्यया यावत् स्पृष्टा त्रिपञ्चाशतं योजनसहस्राणि नव च एकत्रिंशानि योजनशतानि षट् च एकोनविंशतिभागान् योजनस्य किश्चिद्विशेषाधिकान आयामेन, तस्य धनुःदक्षिणेन सप्तपञ्चाशते योजनसहस्राणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy