SearchBrowseAboutContactDonate
Page Preview
Page 977
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३ वक्षस्कारः सू० ३३ षट्खण्डं पालयता भरतस्य प्रवृत्तिनिरूपणम् ૨૬ चतुर्विंशतिसहस्रसंख्यक मडम्बानाम् सार्द्धक्रोशद्वयान्तरेण ग्रामान्तररहितवसतीनाम् आधिपत्यादिकम्, तथा 'वोसाए 'आगरसहस्साणं' विंशतेः आकरसहस्राणाम् - विंशतिसहस्रसंख्यकानाम् आकराणाम् सुवर्णरत्नाद्युत्पत्तिस्थानानाम् आधिपत्यादिकम्, तथा 'सोलसं खेडसह स्साणं' षोडशानां खेटसहस्राणाम् षोडशसहस्रसंख्यक खेटानाम् धूलिकाप्राकारनदीपर्वतैः वेष्टितनगराण्णाम् आधिपत्यादिकम्, तथा 'चउदसण्डं संवाहसहस्ताणं' चतुर्दशानां सम्वाह सहस्राणाम् चतुर्दशसहस्रसंख्यक सम्वाहानाम् दुर्गमस्थानानाम् आधिपत्यादिकम्, तथा 'छप्पण्णाएं अंतरोदगाणं' पद पञ्चाशतोऽन्तरोदकानाम् पद पञ्चाशत्संख्यकानाम् अन्तरोदकानां जलान्तर्वर्तिसन्निवेश विशेषाणाम् आधिपत्यादिकम्, तथा 'एगूणपण्णा कुरजाणं' एकोनपञ्चाशतः कुराज्यानां भिल्लादिराज्यानाम् आधिपत्यादिकम्, तथा' विणीयाए रायहाणीए चुल्ल हिमवंतगिरिसागर मेरागस्स केवळ कप्पस्स भरहस्स वासस्त' विनीतायाः राजधान्याः क्षुद्र हिमवद्द्विरिसागरमर्यादाकस्य उत्तरस्यां दिशि क्षुद्रहिमद्विरिः शेष पूर्वादिदिशात्रये त्रयः सागराः तैः कृता मर्यादा अवधिर्यस्य यत्र वा तत थाभूतं तस्य केवलकल्पस्य सम्पूर्णस्य भारतवर्षस्य च आधिपत्यादिकम्, तथा 'अण्णेसिं च बहूणं राईसरतलवर जाव सत्थवाहप्पभिईणं' अन्येषां च बहूनां राजेश्वर तलवर या - त्सार्थवाह प्रभृतीनाम् अत्र यावत्पदात् 'माम्बिक कौटुम्बिकमन्त्रिमहामन्त्रि गणक दौवारिकामात्यचे पोठमर्द नगर निगम श्रेष्ठि सेनापतिसार्थवाहदूतसन्धिपालपदानि ग्राह्माणि एतेषां व्याख्यानम् अस्मिन्नेव वक्षस्कारे सप्तविंशतितमे सूत्रे द्रष्टव्यम्' ' आहेवच्च खेटसहस्ताणं, चउद मण्हं संवाहसइस्साणं, छप्पण्णाए अंतरोदगाणं, एगूणपण्णाए कुरजाणं विणीयाए रायहागीए चुल्लहिमवंतगिरिसागरमे रागस्त केवलकप्परस भरहरस वासस्स) २० हजार आकरों का, १६ हजार खेटों का, १४ हजार संवाहो का ५६ अंतरोदेकों, का, ४९ कुराज्यों का विनीता राजधानी का तथा उत्तरदिशा में क्षुद्रहिमवगिरि एवं पूर्वादिदिशात्रय में समुद्रमर्यादावाले सम्पूर्ण भरतक्षेत्र का ( अण्णेसि बहूणं राईसरतैलबर जाव सत्थवाहपभिर्द्दणं आहेवच्चं पौरेवच्चं भट्टित्तं सामित्तं महत्तरगतं आणाईसरसेणाचउदसहं संवाह सहस्साणं, छप्पण्णाए अंतरोदगाणं, एगूणपण्णाप, क्रूरज्जाणं विमीया राहाणीए चुल्लहिमवंत गिरिसागर मेरागस्ल केवलकप्पस्स भर इस्स बासस्स) ३० सहस्त्र आरो, ६ र ट १४ र संवा, यह अ ंतरी', ४८ पुरायो, વિનીતા રાજધાની તેમજ ઉત્તર દિશામાં ક્ષુદ્ર હિમવદ્ ગિરિ અને પૂર્વાદે દિશાત્રયમાં સમુદ્ર भर्याद्वावाणु' संपूर्थ भरत क्षेत्र (अण्णेसिं च बहूणं राईसरतल वर जाव सत्थवाहपणि (१) जलान्तर्वर्ती सन्निवेशों का नाम है । (२) भिल्लादिकों के राज्य का नाम कुराज्य है । (३) इन सबका स्वरूप एवं ग्राम, आकर, जनपद, द्रोणमुख, संवाहन आदि का स्वरूपपीछे स्पष्ट किया जा चुका है । (१) सान्तवती सन्निवेशानु नाम छे. (२) लिल्लाहिडाना राज्यनुं नाम राज्य छे. (3) मे सर्वनु स्व३५ ते ग्राम, ख४२, ४नपढ, द्रोणुभु, संवाह સ્વરૂપ પહેલાં સ્પષ્ટ કરવામાં આવેલ છે. वगेरेनु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy