SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे माम् त्रिषष्ठयाधिकसहस्रसंख्यकम्पकाराणां पाचकानामित्यर्थः तथा 'अठारसण्हं सेणिप्पसेणीणं' अष्टादशानां श्रेणीप्रश्रेणीनाम् अत्र अष्टादश कुम्भ कारायाः श्रेणयः तदवान्तरभेदाः प्रश्रेणयो बोध्याः तथा 'चउरासीइए आससयसहस्साणं' चतुरशी तेरश्वशतससाणाम्-चतुरशीतिलक्षसंख्यकानामश्वानामित्यर्थः तथा 'चउरासीइए दंतिसयसहस्साणं' चतुरशीते र्दन्तिशतसहस्त्राणाम् चतुरशीतिलक्षसंख्यक हस्तिनामित्यर्थः तथा 'चउरासीइए रहसय सहस्साण'चतुरशीते रथशतसहस्राणाम् चतुशीतिलक्षसंख्यकरथानाम् प्रोक्तानामेतेपामाधिपत्यादि कम तथा'छण्णउइए माणुस्तकोडीणं'षण्णवते मनुष्यकोटीनाम् षण्णवतिकोटिसंख्यकमनुष्याणामाधिपत्यादिकम् तथा 'बावत्तरीए पुरवरसहस्साणं' द्वासप्ततेः पुरवरसहस्राणाम् द्वासप्ततिसहस्त्रसंख्यकानां श्रेष्ठनगराणाम् आधिपत्यादिकं तथा' बत्तीसाए जणवयसहस्साणं' द्वात्रिंश्तो जनपदसहस्राणाम्-द्वात्रियत्सहस्रसंख्यक-जनपदानां देशानाम् आधिपत्यादिकम्, तथा 'छण्णउइए गामकोडीणं' षण्णवतेः ग्रामकोटीनाम् षण्णवतिकोटिसंख्यकानां ग्रामाणाम् आधिपत्यादिकम्, तथा 'णवणउइए दोणमुहसहस्साणं' नवनवते. द्रोणमुखसहस्राणाम् नवनवतिसहस्रसंख्यकानाम् द्रोणमुखानाम् पाटलिपुत्रपद जळस्थलमार्गोपेतानां जननिवासस्थानानाम् आधिपत्यादिकम्, तथा 'अडयालीसाए पट्टणसहस्साणं' अष्टाचत्वारिंशतः पत्तनसहस्राणाम्-अष्टाचत्वारिंशत्सहस्रसंख्यकानां पत्तनानां समस्तवस्तुप्राप्तियोग्यस्थानानाम् । उक्तश्च-शकटादिभि नौभिर्वा, यद्गम्यं तत्पत्तनं हि इति । आधिपत्यादिकम् तथा 'चउरीसाए कब्बडसहस्साणं' चतुर्विशते कटसहस्राणाम् चतुर्विशतिसहस्ससंख्यककर्बटानाम् क्षुद्रप्राकारवेष्टितकुत्सितनगराणाम् आधिपत्यादिकम्, तथा 'चउव्वीसाए मडंबसहस्साणं' चतुर्शितेः मडम्बसहस्राणाम् रासीइए आससयसहस्साणं चउरासीइए दंतिप्सयतहस्ताणं चउरासीइ ए रहसयसहस्साणं छण्ण उइए माणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं) ३६० सूपकारों का १८ श्रेणी प्रश्रेणीजनों का ८४ लाख घोडों का ८४ लाख हाथियों का ८४ लाख रथों का ९६ करोड़ पैदल मनुष्यों का ७२ हजार पुरवरों का ३२ हजार जनपदोका (छण्णउइए गाभकोडोणं णवणउइए दोणमुहसहस्साणं, अडयालोसाए पट्टगतहस्ताणं, चउम्वोसाए कवडसहस्साणं, च उव्वीसाए मडंबसहस्साणं) ९६ करोड़ ग्रामों का, ९९ हजार द्रोण मुखों का, ४८ हजार पट्टणों का, २४ हमार कटों का, २४ हजार मडंबो का, (बीसाए आगरसहस्साणं, सोलसण्हं सहीणं स्वयार सयाराणं अट्ठारसण्हं सेणिप्पसेणोणं चउरासीइए आससय सहस्साणं चउरासीहए दंतिसयसहस्साणं चउरासीप रहसयसहस्साणं छण्णउइए माणुस्सकोडीणं बावत्तरीप पर बरसहस्साणं बतीसाप जणवयसहस्साणं)3१० सूपारे। १८ श्रेष्मी-प्रश्रेषी ना. ८४ मधा'ડાએ ૮૪ લાખ હાથીએ,૮૪લાખ ર,૯૬ કરોડ મનુષ્ય,૭૨ હજાર પુરવ,૩૨ હજાર જનપદે, (खण्णउहप गामकोडीणं णवणउहप दोणमुहसहस्साणं,अडयालोसाए पट्टणसहस्साणं,चउव्वीसा पकवडसहस्साणं, चउरीसाए मडंबलहस्साणं)८६४२।७ श्रामी, ८८3१२ द्रोभुमो,४८७२, ५४५), २४ ७२ ४ २४, ७०२ भा.(वीसाप आगरसहस्साणं सोलसण्डं खेडसहस्साणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy