SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सू० ३३ षट्खण्डं पालयतो भरतस्य प्रवृत्तिनिरूपणम् ९६१ टीका-"तएणं से" इत्यादि 'तए णं से भरहें राया चउदसण्हं रयणाणं' तेवः परखण्डभरतसाधनानन्तरं खलु स भ तो महाराना चतुर्दशरत्नादीनां सार्थवाहप्रभूत्यन्तानामाधिपत्यादिकं कारयन् पालयन् मानुष्यकानि सुखानि भुङ्क्ते इत्यग्रे सम्बन्धः वाडि चतुद्देशानां रत्नानाम् एकेन्द्रियाणां चक्ररत्नादि काकणीरत्नान्तानां सप्तानाम् पञ्चेन्द्रियाणां सेनापतिरत्नादि सुभद्रारत्नान्तानां सप्तानाम् संमीलने च चतुर्दशरत्नानामित्यर्थः अधिपत्यादिकम् तथा 'णवण्हं महाणिहीण' नवानां नैसर्पादि शान्तानां तत्तहेवाधिष्ठितानां महानिधीनाम् आधिपत्यादिकम् तथा 'सोळसण्हं देवसाहस्सीणं' षोडशानां देवसाहस्रीणाम् षोडशसहस्रसंख्यकानों देवानामित्यर्थः आधिपत्यादिकम् तथा 'बत्तीसाए रायसहस्साणं' द्वात्रिंशतो राजसहस्राणाम् द्वात्रिंशत्सहस्रसंख्यकानां राज्ञामित्यर्थः आधिपत्यादिकम् तथा 'बत्तीसाए उडुकल्लाणियासहस्साणं' द्वात्रिंशतः ऋतुकल्याणिकासहस्राणाम् द्वात्रिंशसंख्यक ऋतुकल्याणिकास्त्रीणामित्यर्थः आधिपत्यं स्वामित्वादिकम् अत्र ऋतुकल्याणिकाः इत्यस्य ऋतुविपरोतस्पर्शत्वेन शीतकाले उष्णस्पर्श उष्णकाले शीतस्पर्शःइत्यादि रूपेण सुखस्पर्शा:अथवाऽमृतकन्यात्वेन सदा सर्वऋतुषु कल्याणकारिण्यो राजकन्यकाःइत्यर्थों बोध्यः। तथा'वत्तीसाए जणवयकल्लाणिया सहस्साणं' द्वात्रिंशतः जनपदकल्याणिका सहस्राणार द्वात्रिंशत्सहस्त्रसंख्यायुक्तानां जनपदाग्रणी कल्याणिकानां राजकन्यकानामित्यर्थः आधिपत्यादिकम् तथा 'बत्तीसाए बत्तीसइबद्धाणं णाडपसहस्साणं' द्वात्रिंशतो द्वात्रिंशदबद्धानां नाटकसहस्त्राणाम् द्वात्रिंशतो द्वात्रिंशतापात्रैः बद्धानां युक्तानां नाटकसहस्राणाम् द्वात्रिंशत्सहस्त्रसंख्यकानां द्वात्रिंशत्पात्रबद्धनगटकानामित्यर्थः तथा 'तिण्हं सट्ठोणं सूत्रयारसयाणं' त्रयाणां षष्टानां षष्ठयधिकानां सूपकारशता'तएणं से भरहे राया चउदसण्हं रयणाणं णवण्हं' इत्यादि सूत्र-३३ टोकार्थ-(तए णं से भरहे राया) षट्खण्डात्मक भरतक्षेत्र के साधन करने के बाद वे भरत चक्र वर्ती (चउदसण्हं रयणाणं णवण्हं महाणिहीणं सोलसण्हं देवसाहस्सोणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणियासहस्साणं बत्तीसाए जणवयकल्लाणियासहस्साणं बत्तीसाए बत्तीसइबद्धाणं णाडगसहस्साणं) चौदह रत्नों का नौ महानिधियों का सोलह हजार देवों का बत्तीस हजार राजाओंका बत्तीस हजार ऋतुकल्याणकारिणी कन्याओं का ३२-३२ पात्र बद्ध ३२ हजार नाटकों का (तिण्हं सट्ठीणं सूबयारसयाणं अट्ठारसण्हं सेणिप्पसेणीणं चउ (तएणं से भरहे राया चउद्दसण्हं रयणाणं णवण्ह) इत्यादि-सूत्र ३३ ।। टीशर्थ:- (तएणं से भरहे राया) १३ माम भरतक्षेत्र साधन ३५ मन०या मी (स्वाधीन मनाव्या माह) ते सरत यती (घउदसण्हं रयणाणं णवण्हं महाणिहीणं सोलसण्हं देवसाहस्सीणं बत्तीसाए रायसरस्साणं बत्तीलाए उडुकल्लाणिया सहस्साणं वत्तीसाप जणवयकल्लाणिया सहस्साणं बत्तीसार बत्तीसहवद्धाणं णाडगसहस्साणं) यह शरत्ना, નવ મહાનિધિઓ, સેળ સહસ્ત્ર દેવા, ૩૨ સહસ્ત્ર રાજાઓ, ૩ર સહસ્ત્ર ઋતુકલ્યાણકારિણ अन्याय, उसस्तनपक्षीयानी न्यास।.३२-३२ पात्र ३२ सहस्त्रनाम (तिण्डं १२१ -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy