SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे सहस्साणं चउव्वीसाए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडसहस्साणं चउदसण्हं संवाहसहस्साणं छप्पण्णाए अंतरोदगाणं एगूणपण्णाए कुरज्जाणं विणीयाए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स केवलकप्पम्स भरहस्स वासस्स अण्णेसिं च बहूणं गईसरतलवर जाव सत्यवाहप्पभिईणं आहेवच्चं पोरेवच्चं भट्टितं सामित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे ओहयणिहएसु कंटएसु उद्धिअमलिएसु सबसत्तुसु णिज्जिएसु भरहाहिवे णरिंदे वरचंदणचच्चिअंगे वरहाररइयवच्छे वरमउडविसिट्ठए ववत्थभूसणधरे सव्योउअसुरहि कुसुमवरमल्लसोभियसिरे वरणाडगनाडेइज्जवरइत्थिगुम्मसद्धिं संपरिवुडे सम्बोसहि सब्बरयण सव्वसमिइसमग्गे संपुण्णमणोरहे हयामित्तमाणमहणे पुवकयत बप्पभावनिविट्ठसंचियफले भुंजइ माणुस्सए सुहे भरहे नामधेज्जे ति ॥सू०३३॥ छाया-ततः खलु स भरतो राजा चतुर्दशानां रत्नानां नवानां महानिधीनां षोडशानां देवसहस्रानां द्वात्रिंशतो राजसहस्त्राणाम्, द्वात्रिंशत् ऋतुकल्याणिका सहस्त्राणाम्, द्वात्रिंशतो जनपदकल्याणिका सहस्राणाम् द्वात्रिंशतो द्वात्रिंशब्दद्धानां नाटकसहस्त्राणा त्रयाणां षष्टानां सूपकारशतानाम् अष्टादशानां श्रेणिप्रश्रेणीनाम् , चतुरशीते अश्वशनसहस्राणाम् , चतुरशीतेः दन्तिशतसहस्राणाम् , चतुरशीतेः रथशतसहस्राणाम् षण्णवतेः मनुष्यकोटीनाम्, द्वासप्ततेः पुरवरसहस्राणाम् द्वात्रिंशतो जनपदसहस्राणाम्, षण्णवतेः ग्रामकोटीनाम्. नवनवतेः द्रोणमुखसहस्त्राणाम्,अष्टाचत्वारिंशतः पत्तनसहस्राणाम् चतुविंशतः कर्बटसहस्राणाम्, चतुविशतेः मडम्बसहस्राणाम् विंशतेराकरसहस्राणाम् षोडशानां खेटसहस्राणाम् चतुर्दशानां संवाहसहस्त्राणाम् षट्पञ्चाशतोऽन्तरोदकानाम् एकोनपञ्चाशतः कुराज्यानाम् विनीताया राजधान्याः क्षुल्लहिमवद् गिरिलागरमर्यादाकस्य केवल कल्पस्य भारतबर्षस्य अन्येषां च बहुनां राजेश्वरतलवर यावत् सार्थवाहप्रभृतीनाम् आधिपत्य पौरपत्यं भर्तृ स्वं स्वामित्वं महत्तरत्वम् आशेश्वरसेनापत्यं कारयन् पालयन् उपहतनिहतेषु कण्टकेषु उद्धृतमर्दितेषु सर्वशत्रषु निर्जितेषु भरताधिपो नरेन्द्रः वरचन्दन-चर्वित्ताङ्गः वरहाररतिदवक्षस्कः वरमुकुट विशिकः वरवस्त्राभूषणधरः सर्वतुक सुरभिकुसुमयरमाल्यशोभितशिरस्कः वरनाटकनाटकीय वरस्त्री गुल्मसार्द्ध संपरिवृतः सवौषधिसर्वरत्नसर्वसमितिसमग्रः सम्पूर्णमनोरथः हताभित्रमानमयनः पूर्वकृततपःप्रभावनि विष्ट संविनफलानि भुङ्क्ते मानुष्यकानि सुखानि भरतो नामधेय इति ॥स:३३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy