SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रै श्व क्रोडयन्तश्च शासयन्तश्च श्रावयन्तश्च रावयन्तश्च शोभमानाश्च शोभयन्तश्च आलोकमानाश्च जयजयशब्दं च प्रयुञ्जानाः पुरतो यथानुपूा सम्पस्थिताः एवम् औपपातिकगमेन यावत् तस्य राक्षः पुरतो महाश्वाः अश्वधराः उभयतः पार्श्वयोः नागाः नागधराः पृष्ठतः रथाः रथसङ्गेल्यः यथानुपूल संस्थिताः इति । ततः खलु स भरताधिपो नरेन्द्रः हारावस्तृतः सुकृतरतिदवक्षस्को यावत अमरपतिसन्निभया ऋद्धथा प्रथितकीत्तिः चक्ररत्नदेशितमार्गः अनेकराजवरसहस्रानुयातमार्गः यावत् समुद्ररवभूतामिव कुर्वन् कुर्वन् सर्वद्धर्या सर्वद्युत्या यावन्नि?षनादितरवेण ग्रामाकरगरखेटकर्बटमडम्ब यावत् योजनान्तरिताभि वसतिभिः वसन् वसन् यत्रैव विनीता राजधानी तत्रैवोपागच्छति उपागत्य विनीताया राजधान्याः अदूरसामन्ते द्वादशयोजनायाम नवयोजन विस्तीर्णं यावत् स्कन्धावारनिवेशं करोति कृत्वा वद्धकिरत्नं शब्दयति शब्दयित्वा यवत् पौषधशाला मनुप्रविशति अनुप्रविश्य विनीतायाः राजधान्याः अष्टमभक्त प्रगृह्णाति प्रगृह्य यावत् अष्टमभक्त प्रतिजाग्रद् प्रतिजापद् विहरति ।।सू० २८|| टीका-'तएणं से' इत्यादि । 'सएणं से भरहे राया' ततः तदनन्तरं खलु स भरतो राजा 'अज्जियरज्जो' अनितराज्यः तत्र अर्जितं बाहुबलाद् उपार्जितं राज्यं येन स तथाभूतः तथा 'णिज्जिय सत्त' निर्जितशत्रु: तत्र निर्जिताः वशीकृताः शत्रयो रिपवो येन स तथाभूतः, तथा 'चक्करयणप्पहाणे' चक्ररत्नप्रधानः तत्र चक्ररत्नं प्रधानं सर्वरत्नेषु श्रेष्ठं यस्य स तथाभूतः तथा 'णव णिहिवई' नवनिधिपतिः तत्र नवानां नेसर्प पाण्डुकादि नामकानां निधीनां पतिः तथा 'समिद्धकोसे समृद्धकोश:न्तत्र समृद्धः सम्पन्नः कोशः भाण्डागारः यस्य स तथाभूतः तथा 'बत्तीसरायवरसहस्साणुयायमग्गे' द्वात्रिंशद्राजवरसहस्त्रानुयातमार्गः तत्र द्वात्रिंशद्राजवरसहस्रैरनुयातः अनुगतः मार्गों यस्य स तथाभूतः महाराजाश्रीभरतस्य पृष्ठभागे अनेके राजमु प्रवरा मुकुटधारिणो राजानः भरतप्रदर्शितमार्गे प्रचलन्तीत्यर्थः एवंभूतः (तएणं से भरहे राया अज्जि अरज्जो णिज्जियस त्त)-इत्यादि टोकार्थ-(तएणं भरहे राया अज्जियरज्जो णिज्जियसत्तू) इसके बाद जिसने अपने बाहु बल से राज्य को उपार्जित किया है और शत्रुओं को जिसने परास्त कर अपने वश में कर लिया है ऐसे उस भरतमहाराजा ने (चक्कर यणप्पहाणे) कि जिसके समस्त रत्नों में एक चक्ररत्न तो प्रधान है. (णवणिहिवइ) तथा जो नौ निधिओं का अधिपति बन चुका है (समिद्धकोसे) कोश-भाण्डागार-जिसका कोष बहुत सम्पन्न है । (बतीसरायवरसहस्साणुयायमग्गे)३२ बत्तीस हजार मुकुटबद्ध उत्तमराजवंशी राजा जिसके पोछे २ चलते हैं । (सट्टीए वरिससहस्सेहिं केवल टीज-तपणं से भरहे राया अज्जिअरजो णिज्जियसत्त) त्या२णारे भरत शलये પિતાના બાહુબળથી રાજ્યપાર્જિત કર્યું છે અને શત્રુઓન જેણે પરાસ્ત કર્યા છે અને પિતાન Avi र्या छ, मेवात सरत भड। २० मे. (चक्करयणप्पहाणे)ना समस्त २त्तामा मे यरत्ननी प्रधानता छे. (णवणिहिवइ) तथा नवनिधि माने। अधिपति थ यूध्ये छ, ( समिद्धकोसे ) शमाए ॥२ रेन। पति-सम्पन्न छ. (वत्तीसरायवर सहस्सागुयायमग्गे) ३२ र भुटप २०४१ शीशन नी पा -या या छे. (सटोप वरिस सहस्सेहिं केवल कप्पं भरहं वार्स ओअवेइ) १० १२ वर्ष सुधा विनय यात्रा पशन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy