SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ.३ वक्षस्कारः सु० २८ राज्योपार्जनानन्तरीयभरतकार्यवर्णनम् ८६७ करेमाणे करेमाणे सव्विद्धीए सव्वज्जुईए जाव णिग्घोसणाइयरवेणं गामागरणगरखेडकब्बडमंडब जाव जोयणतरियाहिं वसहीहि वसमाणे वसमाणे जेणेव विणीआ गयहाणी तेणेव उपागच्छइ उवागच्छित्ता विणीआए रायहाणीए अदूरसामंते दुवालसजोयणायाम णवजोयणवित्थिपणं जाव बंधावारणिवेसं करेइ करित्ता बद्धइरयणं सदावेइ, सदावित्ता जाव पोसहसालं अणुपविसइ अणुपविसित्ता विणीयाए रायहाणीए अट्ठमभत्तं पगिण्हइ पगिण्हित्ता जाव अट्ठमभत्तं पडिजागरमाणे पडिजागरमाणे विहरइ ॥ सू.२८॥ छाया-ततः खलु स भरतो राजा अर्जितराज्यः निर्जितशत्रुः उत्पन्नसमस्तरत्नः चक्ररत्नप्रधानः नवनिधिपतिः समृद्धकोशः द्वत्रिंशद्राजवरसहस्रानुयातमार्गः षष्टया वर्षसहस्रः केवलकल्प भरतर्ष साधर्यात साधयित्वा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवम् अवादीत् क्षिप्रमेव भो देवानुप्रियाः ! आभिषेक्यं हस्तिरत्नं हयगजरथ तथैव अंजनगिरिकूटः सन्निभ गजपति नरपतिः दुरूढः । ततः खलु तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरत्नं दुरुढस्य सतः इमानि अष्टाष्ट मङ्गलकानि पुरती यथानुपूर्त्या संप्रस्थितानि तद्यथा-स्वस्तिक श्रीवत्स यावत् दर्पणः, तदनन्तरं च खलु पूर्णकलशभृङ्गारदिव्या च छत्रपताका यावत् संप्रस्थिता, तदनन्तरं च वैडूर्य दीप्यमान विमलदंडयावत् यथानुपूर्व्या संप्रस्थितम्, तदनन्तरं च खलु सप्त एकेन्द्रियरत्नानि पुरतः यथानुपूा संस्थितानि तद्यथा चक्ररत्नम् १ छत्ररत्नंर चर्मरत्न ३ दण्डरत्नम् ४ असिरत्नं ५ मणिरत्नं ६ काकणीरत्नं ७ तदनन्तरं च खलु नव महानिधयः पुरतो यथानुपूा संप्रस्थिताः, तद्यथा नैसप्पः पाण्डुका यावच्छङ्खः तदनन्तर खलु षोडशदेवसहस्राः पुरतो यथानुपूा संप्रस्थिताः, तदनन्तरं च खलु द्वात्रिंशद् राजवरसहस्राः यथानुपूा संप्रस्थिताः तदनन्तरं च खलु सेनापतिरत्नं पुरतो यथानुपूर्त्या संप्रस्थितम् एवं गाथापतिरत्न वद्धकिरत्नं पुरोहितरत्नं च, तदनन्तरं च खलु स्त्रीरत्नं पुरतो यथानु पूा संप्रस्थितम्, तदनन्तरं च खलु द्वात्रिंशत् ऋतु कल्याणिकाः सहस्राः यथानुपूर्त्या पुरत; संप्रस्थिताः, तदनन्तरं च खलु द्वात्रिंशत् जनपद कल्याणिसहस्राः पुरतः यथानुपूर्त्या संप्रस्थिताः, तदनन्तरं च खलु द्वात्रिंशत् द्वात्रिंशत् बद्धा नाटकसहस्त्राः पुरतः यथानुपूा संप्रस्थिताः तदनन्तरं च खलु त्रीणि षष्टानि रूपशतानि पुरतो यथानुपूर्त्या संप्रस्थितानि, तद नन्तरं च खल अष्टादश श्रेणिप्रश्रेणयः पुरतो यथानुपूा संप्रस्थिताः, तदनन्तरं च खल चतुरशीतिरश्वशतहस्राः पुरतो यथानुपूर्व्या संप्रस्थिताः तदनन्तरं च खलु चतुरशीतिः हस्तिशतसइस्राः पुरतो यथानुपूर्या संप्रस्थिताः, तदनन्तरं च खलु षण्णवति मनुष्याणां कोटयः पुरतः यथानुपूर्त्या संप्रस्थिताः, तदनन्तरं च खलु बहवो राजेश्वर तलवर यावत् सार्थवाह प्रभृतयः पुरतो यथानुपूा संस्थिताः तदनन्तरं च खलु बहवः असिग्राहाः, यष्टिग्राहाः कुन्तग्राहाः, चापग्राहाः, चामरग्राहाः, पाशमाहाः, फलकग्राहाः, परशुग्राहाः, पुस्तकग्राहाः, वीणाग्राहाः, कुंतग्राहाः, हडप्फग्राहः, दीपिकाग्राहाः स्वकैः स्वकैः रूपैः एवं वेषः चिह्नः नियोगैः स्वकैः स्वकैः पुरतो यथानुपूर्व्या संप्रस्थिताः तदनन्तरंः च खलु बहवो दण्डिनो मुण्डि नः शिस्त्रण्डिनः जटिनः पिच्छिनः हास्यकारकाः खेड्डकारकाः द्रवकारकाः . चाटुकारकाः कान्दपिकाः कौत्कुच्यकारिणः मुखराः गायन्तश्च वादयन्तश्च नृत्यन्तश्च हसन्तश्च रममाणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy