SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सू०२८ राज्योपाजनानन्तरीयभर त कार्यवर्णनम् ८६.९ सन् स षट्खण्डाधिपति भरतो राजा' सट्टीए वरिससहस्सेहिं केवलकप्पं भरहं वासं ओअवेइ' षष्टया वर्षसहस्त्रैः षष्टिसहस्रसंख्यकवर्णैः केवलकल्पम् - परिपूर्ण भरतवर्षं साधयति शत्रून् विजित्य स्वाधीनं करोतीत्यर्थः ' ओअवेत्ता' साधयित्वा 'कोडुंबिय पुरिसे सद्दावेइ ' कौटुम्बिक पुरुषान् शब्दयति आह्वयति 'सद्दावित्ता एवं वयासी' शब्दयित्वा अहूय एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'खिप्पामेव भो देवाणुप्पिया ।" क्षिप्रमेव शीघ्रमेव भो देवाणुप्रियाः ! 'आभिसेक्कं हत्थिरयणं हयगयरह तहेव अंजणगिरिकूड सण्ण गवई रवई दुरूढे ' आभिषेक्यम् पट्टहस्तिरत्नम् हस्ति श्रेष्ठम् इदं च पदं इस्ति वर्णकस्मारकम्, तथा हयगजरथेति पदं सेनासन्नाह स्मारकम् तथैव पूर्ववदेव तेनैव प्रकारेण स्नानविधि भूषणविधि सैन्योपस्थितहस्तिरत्नोपागमनानि वक्तव्यानि अञ्जनगिरिकूटसन्निभम् – अजन पर्वतशृङ्गसदृशम् सादृश्यं च कृष्णवर्णत्वेन उच्चत्वेन च बोध्यम् एवंविधं गजरत्नं हस्तिश्रेष्ठं नरपतिः भरतो राजा दुरूढः आरूढवान् 'तरणं तस्स भरहसरण आभिसेक्कं हत्थिरयणं दुरुढस्स समाणस्स इमे अट्ठ मंगलगा पुरओ अहाणु पं भरहं वासं ओमवेंइ ) ६० हजार वर्ष तक विजय यात्रा कर सम्पूर्ण इस भारत क्षेत्र को अपने वश में किया (मोभवेत्ता कोडुंबियपुरिसे सदावेइ) इस प्रकार से सम्पूर्ण भारत को साघ कर - अपने वश कर भरत राजा ने अपने कौटुम्बिक पुरुषों को बुलाया (सदावित्ता एवं वयासी) और बुलाकर उनसे ऐसा कहा - (खिप्पामेव भो देवाणुपिया ! आभिसेक हत्थिरयणं हयगयरह तव अंजणगिरिकूडसण्णिमं गयवई णरवई दुरूढे ) हे देवानुप्रियो ! तुम लोग शोध ही आभिषेक्य हस्तिरत्न को और हयगजरथ एवं प्रवर सैन्य को इत्यादि रूप से पूर्व की तरह यहाँ पर स्नानविधि, भूषणविधि सैन्योपस्थिति, एवं हस्तिप्नोपस्थिति कहलेनी चाहिये | भरत महाराजा अंजनगिरि के शिखर जैसे गजरत्न पर आरूढ हो गये । यहां हस्तिरत्न को जो अजनिगिरि के कूट जैसे कहा गया है, उसका कारण हस्तिरत्न को कृष्णता और ऊँचाई है । (तणं तस्स भरहस्त रण्णो आभिसेवकं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठ- गलगा पुरओ अहाणुपुवीए संपट्टिया) जब हस्तिरत्न पर आरूढ हुए भरत राजा चलने को तैयार मे भरतक्षेत्र ने पोताना शमां यु. ( ओअवेत्ता कोडुंबियपुरिसे सदावेद्द) मा प्रभा સંપૂર્ણ ભારતને સાધીને-પેાતાના વશમા કરીને ભરત રાજાએ પેાતાના કૌટુંબિક પુરુષોને साव्या. (सद्दावित्ता एवं वयासो) भने साने ते पुरुषोने ते राम मा प्रमाणे. (विपामेव भो देवाणुपिया आभिसेक्कं हत्थिरयणं हयगयरह तहेव अंजगिरिकूडसणिभं गयवई णरवई दुरूढे) हे हेवानुप्रियो तभे यथाशीघ्र आभिषेज्य हस्ति રત્ન ને અને હય ગજ રથ તેમજ પ્રબલ સૈન્યને સુસજ્જ કરેા. ઇત્યાદિરૂપમાં અહીઁ પહેલાંની જેમજ સ્નાનવિધિ, રૌન્ચાપસ્થિતિ તેમજ હસ્તિરત્નાપસ્થિતિ જાણી લેવી જોઇએ. ભરત મહા રાજા અજન ગિરિના શિખર જેવા ગજરત્ન ઉપર આરૂઢ થઇ ગયા. અહીં હસ્તિરત્નને જે અંજન ગિરિના ફ્રૂટ જેવુ કહેવામાં આવ્યું છે, તેનું કારણુ હસ્તિરત્નની કૃષ્ણુતા અને ઉંચાઇને वर्धने उडेल छे. (तपणं तस्स भरद्दस्स रण्णो अभिसेक्कं हत्थिरयण दूरूढस्स समाणस्स इमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy