SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ प्रशिका टीका ४० वक्षस्कारः सू० १९ आपातचिलायानां देवोपासनादिकम् ७६१ तएणं अम्हे मेहमुहो णागकुमरा देवा तुब्भं कुलदेवया तुम्हं अंति अण्णे पाउन्भूआ तं वदह णं देवाणुप्पिआ ! किं करेमो केव मे मणसाइए तएणं ते आवाडचिलाया मेहमुहाणं णागकुमाराणं देवाणं अंतिए एअमटुं सोचा णिसम्म हट्टतुट्ठचित्तमाणंदिआ जाव हिअआ उठाए उद्वेन्ति, उतॄत्ता जेणेव मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति उवागच्छित्ता करयलपरिग्गहियं जाव मत्थए अंजलि कटु मेहमुह णागकुमारे देवे जएणं विजएणं वद्धाति वद्धावित्ता एवं वयासी-एसणं देवाणुप्पिए ! केइ अपत्थिअपत्थए दुरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवरिं वीरिएणं हव्वमागच्छइ, तं तहा णं घत्तेह देवाणुप्पिआ ! जहा णं एस अम्हं विसयस्स उवरि वीरिएणं णो हव्वमागच्छइ, तएणं ते मेहमुहा णागकुमारा देवा ते आवाडचिलाए एवं वयासी-एस णं भो देवाणुप्पिआ ! भरहे णामं राया चाउरंतचक्कवट्टी महिदीए जाव महासोक्खे,णो खलु एस सक्को केणइ देवेण वा दाणवेण वा किण्णरेण वा किंपुरिसेण वा महोरगेण वा गंधवेण वा सत्थप्पओगेण वा अग्गिप्पओगेण वा मंतप्पओगेण वा उद्दवित्तए पडिसेहित्तए वा, तहाविअ णं तुब्भं पिअट्ठयाए भरहस्स रण्णो उवसग्गं करेमो तिकटु तेसिं आवाडचिलायाणं अंतिआओ अवक्कमंति, अबक्कमिला वेउविअ समुग्घाएणं समोहर्णति. सम्मोहणित्ता मेहाणी विउब्वंति विउव्वित्ता जेणेव भरहस्स रण्णो विजयखंधावारणिवेसे तेणेव उवागच्छंति उवागच्छित्ता उप्पि विजयक्खंधावारणिवेसस्स खिषामेव पतणुतणायंति. खिप्पाभेव विज्जुयायंति. विज्जुयाइता खिप्पामेव जुगमुसलमुट्टिप्पमाणमेत्ताहिं धाराहिं ओघमेषं सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था ॥सू० १९॥ छाया-ततः खलु ते आपातकिराताः सुषेण सेनापतिना हतमथिताः यावत्प्रतिषेधिताः सन्तो भीताः त्रस्ताः यथिताः उद्विग्नाः सजातभयाः अस्थामानः अबलाः भवीर्याः अपुरुषकारपराकमाः अधारणीयमिति कृत्वा अनेकामि योजनानि अपक्रान्ति, अपक्रम्य एकतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy