SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सू० १८ भरतसैन्यस्थितिदर्शनम् ७५९ अर्द्धाङ्गुलप्रमाणा श्रोणिः बाहल्यं पिण्डो यस्य स तथा, तथा 'जेटुप्पमाणो असी भणिओ' ज्येष्ठप्रमाणोऽसिर्भणितः तत्र ज्येष्ठम् - उत्कृष्टं प्रमाणं यस्य स तथा एवंविधः सोऽसि - भणितः कथितः 'असिरयणं णरवइस्स इत्थाओतं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छ' उक्त विशेषणविशिष्टम् तत् असिरत्नं सेनापतिः सुषेणो नरपतेः हस्तात् गृहीत्वा यत्रैव आपातकिराताः तत्रैवोपागच्छति, अस्योत्तरवाक्यस्थ योजना तु प्रागेव कृता 'उवागच्छित्ता' उपागत्य 'आवार्डाचिलाएहिं सद्धिं संपलग्गे यावि होत्था' आपातकिरातैः सार्द्धं संप्रलग्नाश्राप्यभवत् योद्धमिति शेषः, अथ सेनापतेरायोधनादनन्तरं किं जातमित्याह - 'तरणं' इत्यादि 'तरणं से सुसेणे सेणावई ते आवाड चिलाए हयमहिय परवीरघाइअ जाव दिसोदिसिं पडिसेहेर' ततः- आयोधनादनन्तरं युद्धानन्तरम् स सुषेणः सेनापतिः तान् आपातकिरातान् इतमथितप्रवरवीरघातित यावत्पदात् 'विहडिअ चिवद्धय पडागे किच्छप्पाणोवगए' इति ग्राह्यम् दिशोदिशि प्रतिषेधयति अस्य व्याख्या प्रागेव स्पष्टीकृता ॥ सू० १८ || इसकी मोटाई होती हैं । (जेटुप्पमाणो असी भणिओ) इस प्रकार का यह प्रमाण उत्कृष्ट रूप असि-तलवार का कहा गया है । ऐसे (असिरयणं णरवइस्स हत्थाओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ ) असिरत्न को नरपति के हाथ से लेकर वह सुषेण सेनापति जहां पर आपात किरात थे, वहां पर गया ऐसे इस उत्तर वाक्य की योजना हमने पहिले ही प्रगट कर दी है ( उवागच्छित्ता आवाडचिलाएहिं सद्धिं संपलग्गो याविहोत्था ) वहां पर जाकर आपातकिरातों के साथ उसका युद्ध छिड़ गया ( तरणं सुसेणे सेणावई ते आवाडचिलाए हयमहियपवरवीरघाइअ जाव दिसो दिसिं पडिसेहेइ) युद्ध छिड जाने के बाद उस सुषेण सेनापति ने उन आपातकिरातों को कि जिनके अनेक प्रवर वीर योद्धा जन हतमथित एवं घातित हो चुके हैं तथा जिनकी गरुड आदि चिह्न वाली वजाएँ और पताकाए जमीन के उपर गिर चुकी है । और जिह्नों ने बड़ी मुश्किल से अपने प्राणों को बचा पाया है । एक दिशा से दूसरी दिशा में भगा दिया - इधर उधर खदेड़ दिया ॥ १८ ॥ माणो असी भणिओ) या प्रमाणे थे प्रभाणु उत्सृष्ट ३५थी असि-तसवारत्नना समधमां वामां आवे छे. मेवा (असिरयणं णरवइस्स हत्थाओ तं गहिऊण जेणेव आवाड चिलाया तेणेव उरागच्छ) मे मसिनने नश्यतिना हाथमांथी सहने ते सुषेषु सेनापति જ્યાં આપાત કરાતા હતા ત્યાં ગયા. આ પ્રમાણે અમે પહેલા સ્પષ્ટ કર્યુ ४ छे. (उवागच्छित्ता आवाडविलापहि सद्धिं संपलग्गो यावि होत्या) त्यांने तेथे भाषात हिरात साथै युद्धना आरंभ थे. (तपणं से सुसेणे सेणावई ते आवाड चिलाए इयमहियपवरवीरघाइअ जाव दिसो दिसिं पडिसेहेइ) युद्ध भारंभ थया माह ते सुषेय સેનાપતિએ તે આપાત કિરાતાને-કે જેમના અનેક પ્રવરવીર ચાદ્ધાએ હત-મથિત અને શ્વાતિત થઈ ગયા છે, તેમજ જેમની ગરુડ વગેરેના ચિહ્નવાળી ધ્વજાએ અને પતાકાથ્થી પૃથ્વી ઉપર પડી ગયા છે અને જેમણે બહુ જ મુશ્કેલીથી પેાતાના પ્રાણૈાની સ્વરક્ષા કરી છે-એક દિશામાંથી બીજી ક્રિશામાં નસાડી મૂકયા-આમ-તેમ તગડી મૂક્યા, । સૂત્ર ૧૮ ૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy